This page has not been fully proofread.

नामरूपज्ञानम्
 
१६३
 
Bark is also red (raktavalka ). This is an efficacious
remedy for blood disorders (raktaghnī ) and dis-
eases of liver and spleen (yakrdvairi, plīhaghna, rohi,
rohitaka ).
 
Specific characters
 
1. A handsome tree with bitter taste, growing
wild.
 
2. Bark—red.
 
3. Leaves—with wavy margins.
 
4. Flowers—reddish; both leaves and flowers
resemble those of dadima.
 
5. Actions — An efficacious remedy for disorders
of blood, liver and spleen.
 
१२७. लज्जालु: Lajjalu
 
१. लज्जालुः (भा०) – स्पर्शसंकोचित्वाल्लज्जाशीला ।
 
२. अञ्जलिकारिका (अ०) –अञ्जलिं करोतीति, स्पर्शेन पत्राणां
संपुटितत्वात् अञ्जलिरिव कृता प्रतिभाति । 'नम-
स्कारी' इत्यस्यापि स एवार्थः ।
 
३. अस्त्ररोधिनी (रा०) – अस्रं रक्तं रुणद्धीति ।
 
४. खदिरका (भा० ) - खदिरसदृशपत्रा ।
 
गण्डकालिका (सि०) – गण्डान् ग्रन्थीन् कालयति नाशयतीति;
 
गण्डेषु कालिका कृष्णाभा कण्टकिता वा ।
 
६. जलकर्णिका (भा०) – जलीयप्रदेशे जाता ।
 
-