2023-02-27 20:10:04 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१६३
   
  
  
  
Bark is also red (raktavalka ). This is an efficacious
remedy for blood disorders (raktaghnī ) and dis-
eases of liver and spleen (yakrdvairi, plīhaghna, rohi,
rohitaka ).
   
  
  
  
Specific characters
   
  
  
  
1. A handsome tree with bitter taste, growing
wild.
   
  
  
  
2. Bark—red.
   
  
  
  
3. Leaves—with wavy margins.
   
  
  
  
4. Flowers—reddish; both leaves and flowers
resemble those of dadima.
   
  
  
  
5. Actions — An efficacious remedy for disorders
of blood, liver and spleen.
   
  
  
  
१२७. लज्जालु: Lajjalu
   
  
  
  
१. लज्जालुः (भा०) – स्पर्शसंकोचित्वाल्लज्जाशीला ।
   
  
  
  
२. अञ्जलिकारिका (अ०) –अञ्जलिं करोतीति, स्पर्शेन पत्राणां
संपुटितत्वात् अञ्जलिरिव कृता प्रतिभाति । 'नम-
स्कारी' इत्यस्यापि स एवार्थः ।
   
  
  
  
३. अस्त्ररोधिनी (रा०) – अस्रं रक्तं रुणद्धीति ।
   
  
  
  
४. खदिरका (भा० ) - खदिरसदृशपत्रा ।
   
  
  
  
गण्डकालिका (सि०) – गण्डान् ग्रन्थीन् कालयति नाशयतीति;
   
  
  
  
गण्डेषु कालिका कृष्णाभा कण्टकिता वा ।
   
  
  
  
६. जलकर्णिका (भा०) – जलीयप्रदेशे जाता ।
   
  
  
  
-
   
  
  
  
  
१६३
Bark is also red (raktavalka ). This is an efficacious
remedy for blood disorders (raktaghnī ) and dis-
eases of liver and spleen (yakrdvairi, plīhaghna, rohi,
rohitaka ).
Specific characters
1. A handsome tree with bitter taste, growing
wild.
2. Bark—red.
3. Leaves—with wavy margins.
4. Flowers—reddish; both leaves and flowers
resemble those of dadima.
5. Actions — An efficacious remedy for disorders
of blood, liver and spleen.
१२७. लज्जालु: Lajjalu
१. लज्जालुः (भा०) – स्पर्शसंकोचित्वाल्लज्जाशीला ।
२. अञ्जलिकारिका (अ०) –अञ्जलिं करोतीति, स्पर्शेन पत्राणां
संपुटितत्वात् अञ्जलिरिव कृता प्रतिभाति । 'नम-
स्कारी' इत्यस्यापि स एवार्थः ।
३. अस्त्ररोधिनी (रा०) – अस्रं रक्तं रुणद्धीति ।
४. खदिरका (भा० ) - खदिरसदृशपत्रा ।
गण्डकालिका (सि०) – गण्डान् ग्रन्थीन् कालयति नाशयतीति;
गण्डेषु कालिका कृष्णाभा कण्टकिता वा ।
६. जलकर्णिका (भा०) – जलीयप्रदेशे जाता ।
-