This page has not been fully proofread.

१६२
 
Nāmarūpajñānam
 
१२६. रोहीतकः
 
Rohitaka
 
१. रोहीतकः (भा०) - रोहयति पुनरुद्भावयति यकृत्प्लीहक्रियां
मनः प्रसादञ्चेति, 'रुह बीजजन्मनि प्रादुर्भावे च', 'तक
हसने' च ।
 
२. दाडिमच्छदः (द्र०) – दाडिमस्येव छदाः पत्राण्यस्य ।
 
३. दाडिमपुष्पक: (भा०) – दाडिमस्येव पुष्पाण्यस्य ।
 
-
 
-
 
४. प्लीहघ्नः (अ०) - प्लीहवृद्धिं हन्तीति; 'प्लीहशत्रुः' (अ०को०)
इममेवार्थं व्यनक्ति ।
 
५. यकृद्वैरी (श०) – यकृद्रोगनाशकः ।
 
६. रक्तघ्नः (सो०) – रक्तविकारं हन्तीति; अत एव 'रक्तप्रसादनः'
इति भावप्रकाशे गुणवर्णने ।
 
७. रक्तपुष्पकः (अ०) – रक्तवर्णं पुष्पमस्य ।
 
८. रक्तवल्क: (प्रि०) – रक्तं वल्कलमस्य ।
 
९. रोचन: (कै०) – रोचते शोभते मनोज्ञपुष्पैरिति; 'रोच दीप्तौ'; रुचिं
वर्धयतीति वा ।
 
१०. रोहितकः (भा० ) – लोहितपुष्पः ।
 
११. रोही (भा०) – रोहयति यकृत्प्लीहक्रियामिति ।
 
१२. वरतिक्तः (प०) - तिक्तद्रव्येषु श्रेष्ठः । 'वनतिक्तः' इति रामाश्रमी,
तत्र वने जातस्तिक्तरसो द्रुमः' इति ।
 
Rohitaka ( Tecomella undulata Seem. ) is a
handsome (rocana) tree growing wild and with bit-
ter taste ( vanatikta, varatikta ). Its wavy leaves and
reddish flowers (rohitaka, raktapuspaka ) resemble
those of dadima ( dadimacchada, dadimapuspaka )