This page has not been fully proofread.

नामरूपज्ञानम्
 
( candrikā ). Fruits are curved ( kuñcikā ) having
numerous ( bahubījā ), yellow ( pītabija ) and aro-
matic ( jātīgandhaphalā ) seeds. It is one of the
common spices which stimulates appetite and diges-
tion ( dipani, bodhinī ).
 
109
 
Specific characters
 
१५९
 
ansly
 
1. A slender herb with dense foliage.
2. Leaves—similar to those of agastya.
3. Flowers—white or yellowish.
 
4. Fruits—-curved, having numerous yellow aro-
matic seeds.
 
5. Action and uses — stimulates digestive fire;
yond also used as spices.
 
१२४. रसोनः Rasona
 
१. रसोन: (भा० ) – रसेनाम्लेनोन इति; यथोक्तं भावप्रकाशे-
'पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन
इत्युक्तो द्रव्याणां गुणवेदिभिः ॥' इति ।
 
२. अरिष्टः (भा० ) – न रिष्टमशुभमस्मात् ।
 
३. उग्रगन्धः (भा०) - उग्रस्तीक्ष्णो गन्धोऽस्य ।
 
-
 
४. भूतघ्नः (रा० ) – भूतानि हन्तीति ।
 
-
 
५. महाकन्दः (नि०) - महांश्चासौ कन्दश्च; रोगनाशकत्वेन मह-
त्त्वम् ।
 
६. महौषधम् (भा०) – महच्चाद औषधञ्चेति, औषधेषु प्रशस्त-
त्वात् ।