2023-02-27 20:10:02 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
( candrikā ). Fruits are curved ( kuñcikā ) having
numerous ( bahubījā ), yellow ( pītabija ) and aro-
matic ( jātīgandhaphalā ) seeds. It is one of the
common spices which stimulates appetite and diges-
tion ( dipani, bodhinī ).
   
  
  
  
109
   
  
  
  
Specific characters
   
  
  
  
१५९
   
  
  
  
ansly
   
  
  
  
1. A slender herb with dense foliage.
2. Leaves—similar to those of agastya.
3. Flowers—white or yellowish.
   
  
  
  
4. Fruits—-curved, having numerous yellow aro-
matic seeds.
   
  
  
  
5. Action and uses — stimulates digestive fire;
yond also used as spices.
   
  
  
  
१२४. रसोनः Rasona
   
  
  
  
१. रसोन: (भा० ) – रसेनाम्लेनोन इति; यथोक्तं भावप्रकाशे-
'पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन
इत्युक्तो द्रव्याणां गुणवेदिभिः ॥' इति ।
   
  
  
  
२. अरिष्टः (भा० ) – न रिष्टमशुभमस्मात् ।
   
  
  
  
३. उग्रगन्धः (भा०) - उग्रस्तीक्ष्णो गन्धोऽस्य ।
   
  
  
  
-
   
  
  
  
४. भूतघ्नः (रा० ) – भूतानि हन्तीति ।
   
  
  
  
-
   
  
  
  
५. महाकन्दः (नि०) - महांश्चासौ कन्दश्च; रोगनाशकत्वेन मह-
त्त्वम् ।
   
  
  
  
६. महौषधम् (भा०) – महच्चाद औषधञ्चेति, औषधेषु प्रशस्त-
त्वात् ।
   
  
  
  
  
( candrikā ). Fruits are curved ( kuñcikā ) having
numerous ( bahubījā ), yellow ( pītabija ) and aro-
matic ( jātīgandhaphalā ) seeds. It is one of the
common spices which stimulates appetite and diges-
tion ( dipani, bodhinī ).
109
Specific characters
१५९
ansly
1. A slender herb with dense foliage.
2. Leaves—similar to those of agastya.
3. Flowers—white or yellowish.
4. Fruits—-curved, having numerous yellow aro-
matic seeds.
5. Action and uses — stimulates digestive fire;
yond also used as spices.
१२४. रसोनः Rasona
१. रसोन: (भा० ) – रसेनाम्लेनोन इति; यथोक्तं भावप्रकाशे-
'पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन
इत्युक्तो द्रव्याणां गुणवेदिभिः ॥' इति ।
२. अरिष्टः (भा० ) – न रिष्टमशुभमस्मात् ।
३. उग्रगन्धः (भा०) - उग्रस्तीक्ष्णो गन्धोऽस्य ।
-
४. भूतघ्नः (रा० ) – भूतानि हन्तीति ।
-
५. महाकन्दः (नि०) - महांश्चासौ कन्दश्च; रोगनाशकत्वेन मह-
त्त्वम् ।
६. महौषधम् (भा०) – महच्चाद औषधञ्चेति, औषधेषु प्रशस्त-
त्वात् ।