This page has been fully proofread once and needs a second look.

( sugandhi ), similar to kaśeru ( rājakaśeruka ) and
liked by pigs ( kroḍeṣṭā ).
 
Specific characters
 
1. Habitat—aquatic and sub-aquatic regions.
2. Tubers —the useful part, are in cluster, nodu-
lar, aromatic, similar to kaśeru and liked by
pigs.
 
१२३. <entry>मेथिका<entry>Methikā
 
१. मेथिका (भा०) – मेथति हिनस्ति रोगान्, 'मेदृ मेधाहिंसनयोः' ।
२. कुञ्चिका (भा०)–वक्रं फलमस्याः ।
३. चन्द्रिका (भा०) – चन्द्रवत् श्वेतानि पीताभानि वा पुष्पाण्यस्याः ।
४. जातीगन्धफला (भा०) - सुगन्धीनि फलान्यस्याः ।
५. दीपनी (भा०) – अग्निं दीपयतीति ।
६. पीतबीजा (भा०) – पीतानि बीजान्यस्याः ।
७. बहुपत्रिका (भा०) – बहूनि पत्राण्यस्याः ।
८. बहुबीजा (भा०) – बहूनि बीजान्यस्याः ।
९. बोधनी (भा०) – बोधयति मन्दमग्निं दीपयतीति ।
१०. मुनिच्छदा (भा०) – मुनिवृक्षस्यागस्त्यस्य छदा इव पत्राण्यस्याः ।
११. वल्लरी (भा०)–लतेव कोमलः क्षुपः ।
 
Methikā ( Trigonella foenum-graecum Linn. ) is
a slender herb ( vallarī ) with dense foliage ( bahu-
patrikā) leaves being like those of agastya tree
(municchadā ). Flowers are white or yellowish