This page has not been fully proofread.

१५८
 
N
( sugandhi ), similar to kaśeru ( rāmarūpajñānam
 
( sugandhi ), similar to
akaśeru ( rajakaśeruka ) and
ka ) and
liked by pigs ( krodestḍeṣṭā ).
 

 
Specific characters
 

 
1. Habitat—aquatic and sub-aquatic regions.

2. Tubers —the useful part, are in cluster, nodu-

lar, aromatic, similar to kaśeru and liked by

pigs.
 
Fe
 

 
१२३. <entry>मेथिका <entry>Methikā
 

 
१. मेथिका (भा०) – मेथति हिनस्ति रोगान्, 'मेदृ मेधाहिंसनयोः' ।

२. कुञ्चिका (भा०)–वक्रं फलमस्याः ।
 

३. चन्द्रिका (भा०) – चन्द्रवत् श्वेतानि पीताभानि वा पुष्पाण्यस्याः ।

४. जातीगन्धफला (भा०) - सुगन्धीनि फलान्यस्याः ।

५. दीपनी (भा०) – अग्निनिं दीपयतीति ।
 

६. पीतबीजा (भा०) – पीतानि बीजान्यस्याः ।
 

७. बहुपत्रिका (भा०) – बहूनि पत्राण्यस्याः ।
 

८. बहुबीजा (भा०) – बहूनि बीजान्यस्याः ।

९. बोधनी (भा०) – बोधयति मन्दमग्निनिं दीपयतीति ।
 

 

१०. मुनिच्छदा (भा०) – मुनिवृक्षस्यागस्त्यस्य छदा इव पत्राण्यस्याः ।

११. वल्लरी (भा०)–लतेव कोमलः क्षुपः ।
 

 
Methikā ( Trigonella foenum-graecum Linn. ) is

a slender herb ( vallariī ) with dense foliage ( bahu-

patrikā) leaves being like those of agastya tree

(municchadā ). Flowers are white or yellowish