2023-02-27 20:10:02 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१५७
   
  
  
  
font. 2. Fruits-pyriform drooping on branches like
   
  
  
  
es In
   
  
  
  
scrotum or bell.
   
  
  
  
split
   
  
  
  
3.
   
  
  
  
Very sharp and the best source of caustic
alkali.
   
  
  
  
4. Actions—anti-poisonous and protects from
many ailments.csq
   
  
  
  
alimia oltsm016 761
   
  
  
  
१२२. मुस्तकम् Mustaka
   
  
  
  
(
   
  
  
  
र (भा०)-
१. मुस्तकम् (भा०) – मुस्ते संघाते जायते इति, 'मुस्त संघाते' ।
२. कच्छोत्था (रा०) – कच्छेषु जलप्रायभूमिषु जायते इति ।
   
  
  
  
३. कुरुविन्दः (भा०) – कुरून् विन्दति ।
   
  
  
  
४. क्रोडेष्टा (रा० ) – क्रोडानां वराहाणामिष्टा प्रिया ।
   
  
  
  
५. गांगेयी (अ०) – गंगायास्तटवर्तिप्रदेशेषु भवा ।
   
  
  
  
-
   
  
  
  
६. ग्रन्थिला (रा०) – ग्रन्थिरूपा ।
   
  
  
  
७. प्राच्यः (कै०) – प्राचि भवः ।
   
  
  
  
-
   
  
  
  
८. राजकशेरुकः (ध०) – कशेरुसदृशः कन्दोऽस्य ।
   
  
  
  
९. वारिदनामकम् (भा०) – अम्भोदः, घनः, वारिद इत्यादि मेघ-
-
   
  
  
  
परकनामान्यस्य ।
   
  
  
  
8
   
  
  
  
१०. सुगन्धिः (रा० ) – शोभनगन्धयुक्तः ।
   
  
  
  
श्रीकृ
   
  
  
  
Mustaka ( Cyperus rotundus Linn. ) grows gre-
gariously ( mustaka ) in aquatic and sub-aquatic re-
gions ( kacchottha, gāñgeyī ) particularly in East
(prācya ) and Kuru ( kuruvinda ). Tuhers are in
clusters (mustaka ), nodular ( granthila ), aromatic
   
  
  
  
  
१५७
font. 2. Fruits-pyriform drooping on branches like
es In
scrotum or bell.
split
3.
Very sharp and the best source of caustic
alkali.
4. Actions—anti-poisonous and protects from
many ailments.csq
alimia oltsm016 761
१२२. मुस्तकम् Mustaka
(
र (भा०)-
१. मुस्तकम् (भा०) – मुस्ते संघाते जायते इति, 'मुस्त संघाते' ।
२. कच्छोत्था (रा०) – कच्छेषु जलप्रायभूमिषु जायते इति ।
३. कुरुविन्दः (भा०) – कुरून् विन्दति ।
४. क्रोडेष्टा (रा० ) – क्रोडानां वराहाणामिष्टा प्रिया ।
५. गांगेयी (अ०) – गंगायास्तटवर्तिप्रदेशेषु भवा ।
-
६. ग्रन्थिला (रा०) – ग्रन्थिरूपा ।
७. प्राच्यः (कै०) – प्राचि भवः ।
-
८. राजकशेरुकः (ध०) – कशेरुसदृशः कन्दोऽस्य ।
९. वारिदनामकम् (भा०) – अम्भोदः, घनः, वारिद इत्यादि मेघ-
-
परकनामान्यस्य ।
8
१०. सुगन्धिः (रा० ) – शोभनगन्धयुक्तः ।
श्रीकृ
Mustaka ( Cyperus rotundus Linn. ) grows gre-
gariously ( mustaka ) in aquatic and sub-aquatic re-
gions ( kacchottha, gāñgeyī ) particularly in East
(prācya ) and Kuru ( kuruvinda ). Tuhers are in
clusters (mustaka ), nodular ( granthila ), aromatic