This page has not been fully proofread.

१५६
 
Nāmarūpajñānam
 
३. क्षारवृक्षः (रा०) – क्षारयुक्तः वृक्षः ।
४. क्षारश्रेष्ठः (ध०) – क्षारवृक्षेषु श्रेष्ठः ।
 
५. गोलकः (ध०) – गुडति रक्षति रोगम्यः, 'गुड रक्षायाम्' ।
६. गोलीढः (रा०) – गोभिः पशुभिर्लिह्यते ।
 
७. घण्टापाटलिः (भा०)–घण्टाकारफलयुक्तः पाटलिः ।
८. झाटलः (अ०को०) – झाटं संघातं लातीति, 'झट संघाते' ।
९. पाटलिः (रा०) – पाटलासदृशः ।
 
/
 
१०. मागध: (श०) -मगधप्रदेशे बाहुल्येन जातः ।
 
११. मोक्षकः (भा० ) – मोक्षयति क्षिपति क्षारमिति, 'मोक्ष असने';
'मुञ्चकः' इत्यस्यापि स एवार्थः ।
 
deibbs
 
bine Tot
 
Totniw
 
१२. वनवासी (रा० ) – वने जातः । od 10lss
१३. विषापहः (रा० ) – विषघ्नः ।
 
Wr Tioftef
Vihsin
 
१४. सुतीक्ष्णकः (रा०) – अतितीक्ष्णः, क्षारीयत्वात् । mainsto
 
0117
 
olidka
 
Muskaka ( Schrebera swietenioides Roxb. ) is a
medium-sized tree ( jhatala ) resembling patala
( pātali, kāsthapātalā ) growing wild ( vanavāsī ). It
is licked by animals (golīdha). Fruits are pyriform
drooping on the branches like scrotum (muşkaka )
O
or bell ( ghantāpātali ). The plant is very sharp
(sutikṣṇaka) and the best source of caustic alkali
200-
( ksāravrksa, ksāraśrestha, moksaka ). It is anti-poi-
kookoliem
sonous (viṣāpaha) and protects from many ailments
(golaka ).
 
Specific characters
 
1. A medium-sized tree resembling pātalā,
growing wild.