This page has been fully proofread once and needs a second look.

Specific characters
 
1. Plant—climber
2. Fruit — black when dried, round, with a minute
cup, rugged, sharp and pungent; an impor-
tant item for export.
3. Actions and uses. —a potent drug for disor-
onders of kapha and destroys evil organisms;
also used as spices.
 
११९.<entry> मांसी<entry>Māṃsī
 
१. मांसी (भा०) – मांसं हिनस्तीति, लेखनत्वात् ।
२. किरातिनी (कै०) – किरातबहुले पार्वत्यप्रदेशे जाता ।
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
६. जटिला (भा०) – जटाधारिणी ।
३. कृष्णजटा (ध०) – कृष्णवर्णजटायुक्ता ।
४. क्रव्यादी (ध०) -क्रव्यं मांसमत्ति हिनस्तीति, कृशकारिणी -
त्यर्थः । 'पिशाची', 'पिशिता' इत्येतयोरपि स एवार्थः ।
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
६. जटिला (भा०) – जटाधारिणी ।
७. तपस्विनी (भा० ) – जटिलत्वात् पार्वत्यप्रदेशे स्थितत्वाच्च
तपस्विनीव दृश्यते ।
८. नलदम् (अ०) - सुगन्धि; 'णल गन्धे' ।
९. पलङ्कषा (च०) - पलं मांसं कषति हिनस्तीति ।
१०. भूतजटा (भा०) - भूतघ्नी जटायुक्ता ।
११. माता (रा०) –मातेव निद्रापयति ।
१२. मिशी (ध०) — कृष्णवर्णा
ब्यूट
७. तपस्विनी (भा० ) – जटिलत्वात् पार्वत्यप्रदेशे स्थितत्वाच्च
तपस्विनीव दृश्यते ।
८. नलदम् (अ०) - सुगन्धि; 'णल गन्धे' ।
९. पलङ्कषा (च०) - पलं मांसं कषति हिनस्तीति ।
१०. भूतजटा (भा०) - भूतघ्नी जटायुक्ता ।
११. माता (रा०) –मातेव निद्रापयति

१३. सुलोमशा (कै०) – शोभनैर्लोमभिर्युक्ता ।

-