2023-07-01 14:47:49 by Akshatha
This page has not been fully proofread.
  
  
  
  Specific characters
  
  
  
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
aobu
   
  
  
  
  
  
  
  
   
  
  
  
1. Plant—climber
  
  
  
   
  
  
  
girl
   
  
  
  
bo1
  
  
  
2. Fruit — black when dried, round, with a minute
  
  
  
  
  
  
  
cup, rugged, sharp and pungent; an impor-
  
  
  
  
  
  
  
tant item for export.
  
  
  
   
  
  
  
  
  
  
  
3. Actions and uses. —a potent drug for disor-
  
  
  
  
  
  
  
onders of kapha and destroys evil organisms;
  
  
  
  
  
  
  
also used as spices.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
११९.<entry> मांसी
  
  
  
   
  
  
  
  <entry>Mamsi
  
  
  
   
  
  
  
-tamid
   
  
  
  
  āṃsī
  
  
  
   
  
  
  
१. मांसी (भा०) – मांसं हिनस्तीति, लेखनत्वात् ।
  
  
  
   
  
  
  
१५३
   
  
  
  
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
   
  
  
  
६. जटिला (भा०) – जटाधारिणी ।
   
  
  
  
  
  
  
  
२. किरातिनी (कै०) – किरातबहुले पार्वत्यप्रदेशे जाता ।
  
  
  
   
  
  
  
-
   
  
  
  
  
  
  
  
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
६. जटिला (भा०) – जटाधारिणी ।
३. कृष्णजटा (ध०) – कृष्णवर्णजटायुक्ता ।
  
  
  
   
  
  
  
  
  
  
  
४. क्रव्यादी (ध०) -क्रव्यं मांसमत्ति हिनस्तीति, कृशकारिणी -
  
  
  
  
  
  
  
त्यर्थः । 'पिशाची', 'पिशिता' इत्येतयोरपि स एवार्थः ।
  
  
  
   
  
  
  
  
  
  
  
१२. मिशी (ध०) — कृष्णवर्णा ।
  
  
  
   
  
  
  
—
   
  
  
  
Jon
   
  
  
  
  
  
  
  
ब्यूट
  
  
  
   
  
  
  
  
  
  
  
७. तपस्विनी (भा० ) – जटिलत्वात् पार्वत्यप्रदेशे स्थितत्वाच्च
  
  
  
  
  
  
  
तपस्विनीव दृश्यते ।
  
  
  
   
  
  
  
  
  
  
  
८. नलदम् (अ०) - सुगन्धि; 'णल गन्धे' ।
  
  
  
   
  
  
  
  
  
  
  
९. पलङ्कषा (च०) - पलं मांसं कषति हिनस्तीति ।
  
  
  
   
  
  
  
  
  
  
  
१०. भूतजटा (भा०) - भूतघ्नी जटायुक्ता ।
  
  
  
   
  
  
  
  
  
  
  
११. माता (रा०) –मातेव निद्रापयति ।
  
  
  
   
  
  
  
  
  
  
  
१३. सुलोमशा (कै०) – शोभनैर्लोमभिर्युक्ता ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
-
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
नामरूपज्ञानम्
aobu
1. Plant—climber
girl
bo1
2. Fruit — black when dried, round, with a minute
cup, rugged, sharp and pungent; an impor-
tant item for export.
3. Actions and uses. —a potent drug for disor-
onders of kapha and destroys evil organisms;
also used as spices.
११९.<entry> मांसी
-tamid
१. मांसी (भा०) – मांसं हिनस्तीति, लेखनत्वात् ।
१५३
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
६. जटिला (भा०) – जटाधारिणी ।
२. किरातिनी (कै०) – किरातबहुले पार्वत्यप्रदेशे जाता ।
-
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
६. जटिला (भा०) – जटाधारिणी ।
३. कृष्णजटा (ध०) – कृष्णवर्णजटायुक्ता ।
४. क्रव्यादी (ध०) -क्रव्यं मांसमत्ति हिनस्तीति, कृशकारिणी -
त्यर्थः । 'पिशाची', 'पिशिता' इत्येतयोरपि स एवार्थः ।
१२. मिशी (ध०) — कृष्णवर्णा ।
—
Jon
ब्यूट
७. तपस्विनी (भा० ) – जटिलत्वात् पार्वत्यप्रदेशे स्थितत्वाच्च
तपस्विनीव दृश्यते ।
८. नलदम् (अ०) - सुगन्धि; 'णल गन्धे' ।
९. पलङ्कषा (च०) - पलं मांसं कषति हिनस्तीति ।
१०. भूतजटा (भा०) - भूतघ्नी जटायुक्ता ।
११. माता (रा०) –मातेव निद्रापयति ।
१३. सुलोमशा (कै०) – शोभनैर्लोमभिर्युक्ता ।
-