This page has not been fully proofread.

Specific characters
 
नामरूपज्ञानम्
 
aobu
 
1. Plant—climber
 
girl
 
bo12. Fruit — black when dried, round, with a minute
cup, rugged, sharp and pungent; an impor-
tant item for export.
 
3. Actions and uses. —a potent drug for disor-
onders of kapha and destroys evil organisms;
also used as spices.
 
११९. मांसी
 
Mamsi
 
-tamid
 
१. मांसी (भा०) – मांसं हिनस्तीति, लेखनत्वात् ।
 
१५३
 
५. जटामांसी (भा० ) – जटायुक्ता मांसी ।
 
६. जटिला (भा०) – जटाधारिणी ।
 
२. किरातिनी (कै०) – किरातबहुले पार्वत्यप्रदेशे जाता ।
 
-
 
३. कृष्णजटा (ध०) – कृष्णवर्णजटायुक्ता ।
 
४. क्रव्यादी (ध०) -क्रव्यं मांसमत्ति हिनस्तीति, कृशकारिणी -
त्यर्थः । 'पिशाची', 'पिशिता' इत्येतयोरपि स एवार्थः ।
 
१२. मिशी (ध०) — कृष्णवर्णा ।
 

 
Jon
 
ब्यूट
 
७. तपस्विनी (भा० ) – जटिलत्वात् पार्वत्यप्रदेशे स्थितत्वाच्च
तपस्विनीव दृश्यते ।
 
८. नलदम् (अ०) - सुगन्धि; 'णल गन्धे' ।
 
९. पलङ्कषा (च०) - पलं मांसं कषति हिनस्तीति ।
 
१०. भूतजटा (भा०) - भूतघ्नी जटायुक्ता ।
 
११. माता (रा०) –मातेव निद्रापयति ।
 
१३. सुलोमशा (कै०) – शोभनैर्लोमभिर्युक्ता ।
 
-