This page has been fully proofread once and needs a second look.

169
 
नामरूपज्ञानम्
 
१५१
 
2. Flowers — cream-coloured, with cavity within
 

and full of sweet juice.
 

3. Fruits —round.
 

4. Use—seed-kernel used as errhine.
 
Magi
 

 
११८. <entry>मरिचम्
 
<entry>Marica
 
१. मरिचम् (भा०) – म्रियन्ते जन्तवोऽनेनेति, जन्तुघ्न इत्यर्थः ।

२. ऊषणम् (भा०) - ऊषति दाहं रुजाञ्च जनयतीति; ऊष दाहे', 'ऊष
रुं

रु
जायाम्' ।
 
Marica
 
va
 

३. कटुकम् (रा०)– कटु रसे विपाके च ।
gumbin
 

४. कफविरोधि (रा०) – कफनिवारकम् ।
 

 
WITH
 
Insmogmins
 
lb ) 2/109
 

५. कृष्णम् (भा०) – कृष्णवर्णम्, अथवा – कर्षति कफं शरीरञ्च

कृशयति, 'कृष विलेखने' ।
 

६. कोलकम् (अ०)-कटु; कोलकपत्तने व्यवहृतमिति वा ।

७. तीक्ष्णम् (अ०) – तीक्ष्णगुणम् ।
 

८. धर्मपत्तनम् (भा०) — धर्मपत्तने व्यवहृतम्, 'धार्मपत्तनम्' इति

निघण्टुशेषे ।
 

९. यवनेष्टम् (अ०) – यवनानामिष्टं प्रियम् ।

१०. रूक्षम् (रा०) – रूक्षगुणयुक्तम् ।
 

११. वल्लीजम् (अ०) - वल्ल्यां जातम् ।
 

१२. वीरम् (रा०) –प्रकृष्टवीर्ययुक्तम् ।
k

१३. वृत्तफलम् (रा०) – वृत्ताकारं फलमस्य ।
 

१४. वेल्लजम् (भा० ) - वेल्लति प्रसरतीति वेल्लः वल्लीति यावत्,

तस्मिन् जातम्; 'वेल्ल चलने' ।
 
boburni
 
Entyd mo