This page has not been fully proofread.

169
 
नामरूपज्ञानम्
 
१५१
 
2. Flowers — cream-coloured, with cavity within
 
and full of sweet juice.
 
3. Fruits —round.
 
4. Use—seed-kernel used as errhine.
 
Magi
 
११८. मरिचम्
 
१. मरिचम् (भा०) – म्रियन्ते जन्तवोऽनेनेति, जन्तुघ्न इत्यर्थः ।
२. ऊषणम् (भा०) - ऊषति दाहं रुजाञ्च जनयतीति; ऊष दाहे', 'ऊष
रुंजायाम्' ।
 
Marica
 
va
 
३. कटुकम् (रा०)– कटु रसे विपाके च ।
gumbin
 
४. कफविरोधि (रा०) – कफनिवारकम् ।
 

 
WITH
 
Insmogmins
 
lb ) 2/109
 
५. कृष्णम् (भा०) – कृष्णवर्णम्, अथवा – कर्षति कफं शरीरञ्च
कृशयति, 'कृष विलेखने' ।
 
६. कोलकम् (अ०)-कटु; कोलकपत्तने व्यवहृतमिति वा ।
७. तीक्ष्णम् (अ०) – तीक्ष्णगुणम् ।
 
८. धर्मपत्तनम् (भा०) — धर्मपत्तने व्यवहृतम्, 'धार्मपत्तनम्' इति
निघण्टुशेषे ।
 
९. यवनेष्टम् (अ०) – यवनानामिष्टं प्रियम् ।
१०. रूक्षम् (रा०) – रूक्षगुणयुक्तम् ।
 
११. वल्लीजम् (अ०) - वल्ल्यां जातम् ।
 
१२. वीरम् (रा०) –प्रकृष्टवीर्ययुक्तम् ।
k
१३. वृत्तफलम् (रा०) – वृत्ताकारं फलमस्य ।
 
१४. वेल्लजम् (भा० ) - वेल्लति प्रसरतीति वेल्लः वल्लीति यावत्,
तस्मिन् जातम्; 'वेल्ल चलने' ।
 
boburni
 
Entyd mo