This page has not been fully proofread.

४६
 
Nāma
१५.<entrūpajñānam
 
११५.
y> मञ्जिष्ठा <entry>manñjistṣṭha
 
ā
 
१. मञ्जिष्ठा (भा०) – मञ्जौ शोभने वर्णे शरीरं स्थापयतीति, रक्त-

शोधकत्वात्; अथवा— मञ्जुत्वे सर्वातिशायिनी तिष्ठ-

तीति ।
 
-
 
2-99
---(०).98
 

२. अरुणा (भा० ) – रक्ताभकाण्डा ।
 

३. कालमेषिका (भा०) –कालं मिषति स्पर्धते, 'मिष स्पर्धायाम्';

शुष्के सति मूलं कृष्णवर्णं भवति ।
 
alleda
 

४. काला (भा०) –कृष्णवर्णा, शुष्कमूलिनी सती ।
 

५. गण्डीरी (भा०)—गण्डान् ग्रन्थीनीरयति गन्तुं प्रेरयतीति, ग्रन्थि-

विनाशिकेत्यर्थः ।
 
quo

६. चित्रपर्णी (प०र०) – चित्रानि चक्राकारे स्थितानि पर्णान्यस्याः ।

७. जिङ्गी (भा०) – जिङ्गति गच्छति प्रसरतीति, 'जिगि गतौ' ।
landy

८. ज्वरहन्त्री (रा०) –ज्वरं हन्तीति ।
 
Joq
 
B: 2013
 

९. ताम्रमूला (कै०) –ताम्रवर्णं मूलमस्याः, अर्धशुष्के सति मूलं
 

ताम्रवर्णं भवति ।
 

१०. भण्डी (भा०) – भण्डति प्रसरति, 'भडि गतौ' ।
 
-
 

११. योजनवल्ली (भा०) – योजनं यावत् प्रसृता वल्ल्यस्याः ।
 

१२. रक्तयष्टिका (भा०) – रक्तं काण्डमस्याः ।

१३. रक्ताङ्गी (भा०) – रक्तमङ्गं काण्डं मूलञ्चास्याः ।

१४. रसायनी (भा०) –रसादीनां धातूनामाप्यायनी, दोषहर्तृत्वात् ।

१५. वस्त्ररञ्जनी (भा०) – वस्त्रं रञ्जयतीति, वस्त्ररञ्जने प्रयुक्तेत्यर्थः ।

१६. विकसा (भा०) — विकसति प्रसरति, 'कष गतौ', अथवा-

रोगान् हिनस्ति, 'कष हिंसायाम्' ।
 
w
 
rob