This page has been fully proofread once and needs a second look.

१४२
 
Nāmarūpajñānam
 
Specific characters
 
27to

 
1. Fr
unds sitiosqe
 
1. Fruit
it--cylindrical, red when ripe.h

2. Action -–juice of the leaves of the bitter vari-

ety is emetic ( also used in diabetes ).
 
diw (mg01)
 

 
११३. <entry>बिल्वः<entry>
Bilva
 
moibA A
 
११३. बिल्वः
 

 
१. बिल्व: (भा०) ---बिलं पुरीषभेदं वाति गमयतीति संग्राहित्वात्;

'बिल भेदने', 'वा गतिगन्धनयोः'; रोगान् भिनत्तीति
 

वा ।
 

२. कण्टकी (भा०)-–कण्टकाः सन्त्यस्मिन् । विक्री
 

३. कर्कट: (कै०)–-कठिनत्वग्फलः ।
 

४. कुचमः (श०) – -कुचेन स्तनेन मीयते उपमीयते इति, तदाकार-

त्वात् ।
 

५. गन्धगर्भः (भा०) -– गन्धः गर्भे फलाभ्यन्तरेऽस्य ।
 

६. गन्धपत्रः (रा०) - ---गन्धवन्ति पत्राण्यस्य ।
 

७. गोहरीतकी (प०)--गवां पशूनां हरीतकी कोष्ठदोषहरणी ।
 

८. ग्रन्थिलः (कै०) – -ग्रन्थिमान् काण्डे ।
 

९. त्रिपत्र: (रा०) — त्रीणि पत्रकाण्यस्य ।
 

१०. पूतिमारुतः (ध०) –- पूतिः दुर्गन्धिः मारुतोऽपानवायुः निःसरत्य-

नेन ।
 

११. महाकपित्थः (कै०) –- बृहत् कपित्थसदृशः ।
 

१२. महाफल: (ध०) –- बृहत् फलमस्य ।
 

१३. मालूरः (भा०) --- मलमेव मालं, तद्दूरीकरोतीति, दोषहरण

इत्यर्थः ।