This page has not been fully proofread.

१४२
 
Nāmarūpajñānam
 
Specific characters
 
27tounds sitiosqe
 
1. Fruit-cylindrical, red when ripe.h
2. Action –juice of the leaves of the bitter vari-
ety is emetic ( also used in diabetes ).
 
diw (mg01)
 
Bilva
 
moibA A
 
११३. बिल्वः
 
१. बिल्व: (भा०) – बिलं पुरीषभेदं वाति गमयतीति संग्राहित्वात्;
'बिल भेदने', 'वा गतिगन्धनयोः'; रोगान् भिनत्तीति
 
वा ।
 
२. कण्टकी (भा०)–कण्टकाः सन्त्यस्मिन् । विक्री
 
३. कर्कट: (कै०)–कठिनत्वग्फलः ।
 
४. कुचमः (श०) – कुचेन स्तनेन मीयते उपमीयते इति, तदाकार-
त्वात् ।
 
५. गन्धगर्भः (भा०) – गन्धः गर्भे फलाभ्यन्तरेऽस्य ।
 
६. गन्धपत्रः (रा०) - गन्धवन्ति पत्राण्यस्य ।
 
७. गोहरीतकी (प०)-गवां पशूनां हरीतकी कोष्ठदोषहरणी ।
 
८. ग्रन्थिलः (कै०) – ग्रन्थिमान् काण्डे ।
 
९. त्रिपत्र: (रा०) — त्रीणि पत्रकाण्यस्य ।
 
१०. पूतिमारुतः (ध०) – पूतिः दुर्गन्धिः मारुतोऽपानवायुः निःसरत्य-
नेन ।
 
११. महाकपित्थः (कै०) – बृहत् कपित्थसदृशः ।
 
१२. महाफल: (ध०) – बृहत् फलमस्य ।
 
१३. मालूरः (भा०) - मलमेव मालं, तद्दूरीकरोतीति, दोषहरण
इत्यर्थः ।