2023-02-27 20:09:53 by ambuda-bot
This page has not been fully proofread.
  
  
  
  १४२
  
  
  
   
  
  
  
Nāmarūpajñānam
   
  
  
  
Specific characters
   
  
  
  
27tounds sitiosqe
   
  
  
  
1. Fruit-cylindrical, red when ripe.h
2. Action –juice of the leaves of the bitter vari-
ety is emetic ( also used in diabetes ).
   
  
  
  
diw (mg01)
   
  
  
  
Bilva
   
  
  
  
moibA A
   
  
  
  
११३. बिल्वः
   
  
  
  
१. बिल्व: (भा०) – बिलं पुरीषभेदं वाति गमयतीति संग्राहित्वात्;
'बिल भेदने', 'वा गतिगन्धनयोः'; रोगान् भिनत्तीति
   
  
  
  
वा ।
   
  
  
  
२. कण्टकी (भा०)–कण्टकाः सन्त्यस्मिन् । विक्री
   
  
  
  
३. कर्कट: (कै०)–कठिनत्वग्फलः ।
   
  
  
  
४. कुचमः (श०) – कुचेन स्तनेन मीयते उपमीयते इति, तदाकार-
त्वात् ।
   
  
  
  
५. गन्धगर्भः (भा०) – गन्धः गर्भे फलाभ्यन्तरेऽस्य ।
   
  
  
  
६. गन्धपत्रः (रा०) - गन्धवन्ति पत्राण्यस्य ।
   
  
  
  
७. गोहरीतकी (प०)-गवां पशूनां हरीतकी कोष्ठदोषहरणी ।
   
  
  
  
८. ग्रन्थिलः (कै०) – ग्रन्थिमान् काण्डे ।
   
  
  
  
९. त्रिपत्र: (रा०) — त्रीणि पत्रकाण्यस्य ।
   
  
  
  
१०. पूतिमारुतः (ध०) – पूतिः दुर्गन्धिः मारुतोऽपानवायुः निःसरत्य-
नेन ।
   
  
  
  
११. महाकपित्थः (कै०) – बृहत् कपित्थसदृशः ।
   
  
  
  
१२. महाफल: (ध०) – बृहत् फलमस्य ।
   
  
  
  
१३. मालूरः (भा०) - मलमेव मालं, तद्दूरीकरोतीति, दोषहरण
इत्यर्थः ।
   
  
  
  
  
Nāmarūpajñānam
Specific characters
27tounds sitiosqe
1. Fruit-cylindrical, red when ripe.h
2. Action –juice of the leaves of the bitter vari-
ety is emetic ( also used in diabetes ).
diw (mg01)
Bilva
moibA A
११३. बिल्वः
१. बिल्व: (भा०) – बिलं पुरीषभेदं वाति गमयतीति संग्राहित्वात्;
'बिल भेदने', 'वा गतिगन्धनयोः'; रोगान् भिनत्तीति
वा ।
२. कण्टकी (भा०)–कण्टकाः सन्त्यस्मिन् । विक्री
३. कर्कट: (कै०)–कठिनत्वग्फलः ।
४. कुचमः (श०) – कुचेन स्तनेन मीयते उपमीयते इति, तदाकार-
त्वात् ।
५. गन्धगर्भः (भा०) – गन्धः गर्भे फलाभ्यन्तरेऽस्य ।
६. गन्धपत्रः (रा०) - गन्धवन्ति पत्राण्यस्य ।
७. गोहरीतकी (प०)-गवां पशूनां हरीतकी कोष्ठदोषहरणी ।
८. ग्रन्थिलः (कै०) – ग्रन्थिमान् काण्डे ।
९. त्रिपत्र: (रा०) — त्रीणि पत्रकाण्यस्य ।
१०. पूतिमारुतः (ध०) – पूतिः दुर्गन्धिः मारुतोऽपानवायुः निःसरत्य-
नेन ।
११. महाकपित्थः (कै०) – बृहत् कपित्थसदृशः ।
१२. महाफल: (ध०) – बृहत् फलमस्य ।
१३. मालूरः (भा०) - मलमेव मालं, तद्दूरीकरोतीति, दोषहरण
इत्यर्थः ।