This page has been fully proofread once and needs a second look.

Specific characters
 
1. Habitat—mostly Vindhya region.
2. Flowers — appear in spring.
3.Fruits —each weighing about one karṣa
(10gm) with oily seeds.
4.Actions— broad, useful in cough.
 
११२.<entry>बिम्बी<entry>Bimbī
 
१. बिम्बी (भा० ) –- उदयकालीनसूर्यबिम्बवद् रक्तं फलमस्याः ।
'बिम्बिका' अपि पठ्यते ।
२. ओष्ठोपमफला (भा०) – ओष्ठोपमं लोहितं फलमस्याः ।
३. गोल्हा (कै०) –-लौकिकी संज्ञा ।
४. छर्दिनी (सो०)-- छर्दयतीति, तिक्तरसाया वामकत्वात् ।
५. तुण्डिकेरी (भा०) -–तुण्डः प्रवृद्धनाभिः, तद्वत् फलमस्याः; अथवा
तुन्दवदाध्मातं फलमस्या: । 'तुण्डी' (भा०) इत्य-
स्यापि स एवार्थः ।
६. रक्तफला (भा० ) –- रक्तं फलमस्याः ।
७. विद्रुमफला (कै०) -– विद्रुमवद् रक्तं फलमस्याः ।
 
Bimbī ( Coccinia indica W.& A. ) is character-
ized by its cylindrical ( tuṇḍikerī, tuṇḍī ) and red,
when ripe, fruits ( bimbī, oṣṭhopamaphalā, raktaphalā,
vidrumaphalā). Juice of the leaves of the bitter
variety is emetic ( chardinī ).