This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१०. सुपर्णिका (भा०) – शोभनानि पर्णान्यस्याः; सुपर्णो गरुडस्तद्वद्-

विषघ्नी वा ।
 

११. सोमराजी (भा० ) – सोमस्य चन्द्रस्येव रेखाऽस्याम् ।
 

 
Bākucī ( Psoralea corylifolia Linn. ) has good-

looking leaves (suparnikā ) and black fruits ( krsna
ṛṣṇa
phalā, kālamesī ) with foul smell (pūtiphalā ). Seeds

have white streak inside ( saşilekhaśaśilekhā, somaraājiī ). It is

a reputed drug (bākucī ) for skin diseases particu-

larly vitiligo (avalguja, kustā, kuṣṭhaghnī, malayū, śvitra-

ghnī ). It is also anti-poisonous (suparnikā ).
 
Jai
 
ṇikā ).
 
Specific character
 
Uneu Dya
 
s
 
1. Fruits—black, foetid.
 

2. Seeds —with white streaks within.
P

3.
ASTI
ction — specifam
 
3. Action — speci
ic drug fic druor vitilig for vitiligo, also anti-
poisonous.
 
FTR 99
 

poisonous.
 
१११. <entry>बिभीतकः
 
Uw
 
<entry>Bibhitaka
 
ītaka
 
१. बिभीतकः (भा०) - बिभ्यति रोगा अस्मादितिः 'विभीतकः' इति

पाठे, विगतं भीतं रोगभयमस्मादिति ।
 
bib
 

२. अक्षः (भा०) – अक्षति व्याप्नोति शरीरं स्ववीर्येणेति; अथवा-
-
 

अक्षमिन्द्रियं, तद्धितत्वादक्षः; अथवा — अक्षः द्यूत-

पाशकः, तदर्थं प्रयुज्यत इति; श्रूयते, पुरा बिभीतकस्य

फलानि बीजानि वा द्यूतपाशकत्वेन व्यवह्रियन्ते स्म;

अथवा — अक्षः कर्षः तत्परिमाणफलत्वादक्षः ।