2023-02-27 20:09:52 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१०. सुपर्णिका (भा०) – शोभनानि पर्णान्यस्याः; सुपर्णो गरुडस्तद्वद्-
विषघ्नी वा ।
   
  
  
  
११. सोमराजी (भा० ) – सोमस्य चन्द्रस्येव रेखाऽस्याम् ।
   
  
  
  
Bākucī ( Psoralea corylifolia Linn. ) has good-
looking leaves (suparnikā ) and black fruits ( krsna
phalā, kālamesī ) with foul smell (pūtiphalā ). Seeds
have white streak inside ( saşilekha, somaraji ). It is
a reputed drug (bākucī ) for skin diseases particu-
larly vitiligo (avalguja, kusthaghnī, malayū, śvitra-
ghnī ). It is also anti-poisonous (suparnikā ).
   
  
  
  
Jai
   
  
  
  
Specific character
   
  
  
  
Uneu Dya
   
  
  
  
1. Fruits—black, foetid.
   
  
  
  
2. Seeds —with white streaks within.
PASTI
fam
   
  
  
  
3. Action — specific drug for vitiligo, also anti-
poisonous.
   
  
  
  
FTR 99
   
  
  
  
१११. बिभीतकः
   
  
  
  
Uw
   
  
  
  
Bibhitaka
   
  
  
  
१. बिभीतकः (भा०) - बिभ्यति रोगा अस्मादितिः 'विभीतकः' इति
पाठे, विगतं भीतं रोगभयमस्मादिति ।
   
  
  
  
bib
   
  
  
  
२. अक्षः (भा०) – अक्षति व्याप्नोति शरीरं स्ववीर्येणेति; अथवा-
-
   
  
  
  
अक्षमिन्द्रियं, तद्धितत्वादक्षः; अथवा — अक्षः द्यूत-
पाशकः, तदर्थं प्रयुज्यत इति; श्रूयते, पुरा बिभीतकस्य
फलानि बीजानि वा द्यूतपाशकत्वेन व्यवह्रियन्ते स्म;
अथवा — अक्षः कर्षः तत्परिमाणफलत्वादक्षः ।
   
  
  
  
  
१०. सुपर्णिका (भा०) – शोभनानि पर्णान्यस्याः; सुपर्णो गरुडस्तद्वद्-
विषघ्नी वा ।
११. सोमराजी (भा० ) – सोमस्य चन्द्रस्येव रेखाऽस्याम् ।
Bākucī ( Psoralea corylifolia Linn. ) has good-
looking leaves (suparnikā ) and black fruits ( krsna
phalā, kālamesī ) with foul smell (pūtiphalā ). Seeds
have white streak inside ( saşilekha, somaraji ). It is
a reputed drug (bākucī ) for skin diseases particu-
larly vitiligo (avalguja, kusthaghnī, malayū, śvitra-
ghnī ). It is also anti-poisonous (suparnikā ).
Jai
Specific character
Uneu Dya
1. Fruits—black, foetid.
2. Seeds —with white streaks within.
PASTI
fam
3. Action — specific drug for vitiligo, also anti-
poisonous.
FTR 99
१११. बिभीतकः
Uw
Bibhitaka
१. बिभीतकः (भा०) - बिभ्यति रोगा अस्मादितिः 'विभीतकः' इति
पाठे, विगतं भीतं रोगभयमस्मादिति ।
bib
२. अक्षः (भा०) – अक्षति व्याप्नोति शरीरं स्ववीर्येणेति; अथवा-
-
अक्षमिन्द्रियं, तद्धितत्वादक्षः; अथवा — अक्षः द्यूत-
पाशकः, तदर्थं प्रयुज्यत इति; श्रूयते, पुरा बिभीतकस्य
फलानि बीजानि वा द्यूतपाशकत्वेन व्यवह्रियन्ते स्म;
अथवा — अक्षः कर्षः तत्परिमाणफलत्वादक्षः ।