This page has not been fully proofread.

नामरूपज्ञानम्
 
१०. सुपर्णिका (भा०) – शोभनानि पर्णान्यस्याः; सुपर्णो गरुडस्तद्वद्-
विषघ्नी वा ।
 
११. सोमराजी (भा० ) – सोमस्य चन्द्रस्येव रेखाऽस्याम् ।
 
Bākucī ( Psoralea corylifolia Linn. ) has good-
looking leaves (suparnikā ) and black fruits ( krsna
phalā, kālamesī ) with foul smell (pūtiphalā ). Seeds
have white streak inside ( saşilekha, somaraji ). It is
a reputed drug (bākucī ) for skin diseases particu-
larly vitiligo (avalguja, kusthaghnī, malayū, śvitra-
ghnī ). It is also anti-poisonous (suparnikā ).
 
Jai
 
Specific character
 
Uneu Dya
 
1. Fruits—black, foetid.
 
2. Seeds —with white streaks within.
PASTI
fam
 
3. Action — specific drug for vitiligo, also anti-
poisonous.
 
FTR 99
 
१११. बिभीतकः
 
Uw
 
Bibhitaka
 
१. बिभीतकः (भा०) - बिभ्यति रोगा अस्मादितिः 'विभीतकः' इति
पाठे, विगतं भीतं रोगभयमस्मादिति ।
 
bib
 
२. अक्षः (भा०) – अक्षति व्याप्नोति शरीरं स्ववीर्येणेति; अथवा-
-
 
अक्षमिन्द्रियं, तद्धितत्वादक्षः; अथवा — अक्षः द्यूत-
पाशकः, तदर्थं प्रयुज्यत इति; श्रूयते, पुरा बिभीतकस्य
फलानि बीजानि वा द्यूतपाशकत्वेन व्यवह्रियन्ते स्म;
अथवा — अक्षः कर्षः तत्परिमाणफलत्वादक्षः ।