This page has been fully proofread once and needs a second look.

Nāmarūpajñānam
 
( bhadraudanī, odanāhvayā ). The plant is used as

strength-promoting ( balaā, vinaya ).
 
१३८
 
ā ).
 
Specific characters
 

 
1. Stem – hairy and fibrous.

2. Flowers—yellow.
 

3. Fruits – ripen in winter with seeds like
 

cereals.
 

4. Action — strength-promoting.
 

 
११०.<entry> बाकुची<entry> Bākuci
 
ī
 
१. बाकुची (भा०) – वाग्भिः कुच्यते शब्धते स्तूयते प्रशस्तगुण-

त्वात्, 'कुचि शब्दे' ।
 

२. अवलगुजा (भा०) - अवल्गु अशोभनमङ्गं वल्गु शोभनं जन-

यतीति ।
 

३. कालमेषी (भा०) – कालं मिषति स्पर्धते, 'मिष स्पर्धायाम्';

कृष्णफलेत्यर्थः ।
 

४. कुष्ठघ्नी (भा०) – कुष्ठं हन्तीति ।
 

५. कृष्णफला (भा०) –कृष्णं फलमस्याः ।
 

६. पूतिफला ( भा० ) – पूति दुर्गन्धि फलमस्याः । धन्वन्तरिः

'दुर्गन्धा' इत्यपि पठति ।
 

७. मलयू: (अ०) –मलं श्वित्रं यौति पृथक् करोतीति ।

८. शशिलेखा (भा०) – चन्द्रस्येव रेखाऽस्याम् ।
 

९. श्वित्रघ्नी (प्रि० ) – श्वित्रं हन्तीति ।