This page has not been fully proofread.

Nāmarūpajñānam
 
( bhadraudanī, odanāhvayā ). The plant is used as
strength-promoting ( bala, vinaya ).
 
१३८
 
Specific characters
 
1. Stem – hairy and fibrous.
2. Flowers—yellow.
 
3. Fruits – ripen in winter with seeds like
 
cereals.
 
4. Action — strength-promoting.
 
११०. बाकुची Bākuci
 
१. बाकुची (भा०) – वाग्भिः कुच्यते शब्धते स्तूयते प्रशस्तगुण-
त्वात्, 'कुचि शब्दे' ।
 
२. अवलगुजा (भा०) - अवल्गु अशोभनमङ्गं वल्गु शोभनं जन-
यतीति ।
 
३. कालमेषी (भा०) – कालं मिषति स्पर्धते, 'मिष स्पर्धायाम्';
कृष्णफलेत्यर्थः ।
 
४. कुष्ठघ्नी (भा०) – कुष्ठं हन्तीति ।
 
५. कृष्णफला (भा०) –कृष्णं फलमस्याः ।
 
६. पूतिफला ( भा० ) – पूति दुर्गन्धि फलमस्याः । धन्वन्तरिः
'दुर्गन्धा' इत्यपि पठति ।
 
७. मलयू: (अ०) –मलं श्वित्रं यौति पृथक् करोतीति ।
८. शशिलेखा (भा०) – चन्द्रस्येव रेखाऽस्याम् ।
 
९. श्वित्रघ्नी (प्रि० ) – श्वित्रं हन्तीति ।