This page has been fully proofread once and needs a second look.

Specific characters
 
1. Stem—with blackish bark.
2. Flowers—fragrant, with alcoholic aroma re-
tained for long, stamens like lion's mane.
3.Fruits —like grapes.
 
१०९.<entry>बला<entry> Balā
 
१. बला (भा०) – बलति बलयति वा, 'बल प्राणने', प्राणशक्तिं बलं
वर्धयतीत्यर्थः; स्वयमपि दृढत्वाच्च ।
२. ओदनाह्वया (ध०) – पक्वबीजानामोदनसादृश्यादोदनसंज्ञा ।
३. खरयष्टिका (ध०) - खरा परुषा यष्टिकावत् ।
४. पीतपुष्पी (अ०) – पीतं पुष्पमस्याः ।
५. बलाढ्या (ध०) - प्रभूतबलयुक्ता ।
६. भद्रौदनी (अ०नि०) – भद्रमोदनं बीजमस्याः ।
७. वाट्या (भा०) – वाट्यते वेष्ट्यते सूत्रैरिति ।
८. वाट्यालका (भा० ) – वाटीं क्षेत्रमलति भूषयतीति ।
९. विनया (प०) – विशेषेण नयति बलमिति ।
१०. शीतपाकी (ध०) – शीतकाले पच्यते इति ।
 
Balaā (Sida cordifolia Linn.) is a herb growing
in fields (vāṭyālakā) and having hairy and rough
stem ( kharayaṣṭikā ) with strong fibres (vātyā) which
gives it tenacity and strength ( baladāḍhyaā ) Flowers
are yellow (piītapuspī) and fruits ripen in winter
(śitapākiī) the seeds of which are like cereals