This page has not been fully proofread.

Specific characters
 
नामरूपज्ञानम्
 
१३७
 

 
1. Stem—with blackish bark.
 
HUN
 

2. Flowers—fragrant, with alcoholic aroma re-

tained for long, stamens like lion's mane.

3.
Fruits —like grapes.
 
3.
 

 
१०९. <entry>बला
 
<entry> Balā
 

 
१. बला (भा०) – बलति बलयति वा, 'बल प्राणने', प्राणशक्तिं बलं

वर्धयतीत्यर्थः; स्वयमपि दृढत्वाच्च ।
 

२. ओदनाह्वया (ध०) – पक्वबीजानामोदनसादृश्यादोदनसंज्ञा ।

३. खरयष्टिका (ध०) - खरा परुषा यष्टिकावत् ।

४. पीतपुष्पी (अ०) – पीतं पुष्पमस्याः ।
 
हिम
 

५. बलाढ्या (ध०) - प्रभूतबलयुक्ता ।
 

६. भद्रौदनी (अ०नि०) – भद्रमोदनं बीजमस्याः ।
 

७. वाट्या (भा०) – वाट्यते वेष्ट्यते सूत्रैरिति ।
 
-
 

८. वाट्यालका (भा० ) – वाटीं क्षेत्रमलति भूषयतीति ।

९. विनया (प०) – विशेषेण नयति बलमिति ।

१०. शीतपाकी (ध०) – शीतकाले पच्यते इति ।
 
M
 

 
Bala (Sida cordifolia Linn.) is a herb growing

in fields (vāṭyālakā) and having hairy and rough

stem ( kharayastṣṭikā ) with strong fibres (vātyā) which

give it tenacity and strength ( baladhya ) Flowers

are yellow (pitapuspī) and fruits ripen in winter

(śitapāki) the seeds of which are like cereals