2023-06-21 22:04:01 by Akshatha
This page has not been fully proofread.
  
  
  
  Specific characters
  
  
  
   
  
  
  
नामरूपज्ञानम्
   
  
  
  
१३७
   
  
  
  
  
  
  
  
   
  
  
  
1. Stem—with blackish bark.
  
  
  
   
  
  
  
HUN
   
  
  
  
  
  
  
  
2. Flowers—fragrant, with alcoholic aroma re-
  
  
  
  
  
  
  
tained for long, stamens like lion's mane.
  
  
  
  
  
  
  
3.Fruits —like grapes.
  
  
  
   
  
  
  
3.
   
  
  
  
  
  
  
  
   
  
  
  
१०९. <entry>बला
  
  
  
   
  
  
  
  <entry> Balā
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
१. बला (भा०) – बलति बलयति वा, 'बल प्राणने', प्राणशक्तिं बलं
  
  
  
  
  
  
  
वर्धयतीत्यर्थः; स्वयमपि दृढत्वाच्च ।
  
  
  
   
  
  
  
  
  
  
  
२. ओदनाह्वया (ध०) – पक्वबीजानामोदनसादृश्यादोदनसंज्ञा ।
  
  
  
  
  
  
  
३. खरयष्टिका (ध०) - खरा परुषा यष्टिकावत् ।
  
  
  
  
  
  
  
४. पीतपुष्पी (अ०) – पीतं पुष्पमस्याः ।
  
  
  
   
  
  
  
हिम
   
  
  
  
  
  
  
  
५. बलाढ्या (ध०) - प्रभूतबलयुक्ता ।
  
  
  
   
  
  
  
  
  
  
  
६. भद्रौदनी (अ०नि०) – भद्रमोदनं बीजमस्याः ।
  
  
  
   
  
  
  
  
  
  
  
७. वाट्या (भा०) – वाट्यते वेष्ट्यते सूत्रैरिति ।
  
  
  
   
  
  
  
-
   
  
  
  
  
  
  
  
८. वाट्यालका (भा० ) – वाटीं क्षेत्रमलति भूषयतीति ।
  
  
  
  
  
  
  
९. विनया (प०) – विशेषेण नयति बलमिति ।
  
  
  
  
  
  
  
१०. शीतपाकी (ध०) – शीतकाले पच्यते इति ।
  
  
  
   
  
  
  
M
   
  
  
  
  
  
  
  
   
  
  
  
Bala (Sida cordifolia Linn.) is a herb growing
  
  
  
  
  
  
  
in fields (vāṭyālakā) and having hairy and rough
  
  
  
  
  
  
  
stem ( kharayastṣṭikā ) with strong fibres (vātyā) which
  
  
  
  
  
  
  
give it tenacity and strength ( baladhya ) Flowers
  
  
  
  
  
  
  
are yellow (pitapuspī) and fruits ripen in winter
  
  
  
  
  
  
  
(śitapāki) the seeds of which are like cereals
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
नामरूपज्ञानम्
१३७
1. Stem—with blackish bark.
HUN
2. Flowers—fragrant, with alcoholic aroma re-
tained for long, stamens like lion's mane.
3.Fruits —like grapes.
3.
१०९.
१. बला (भा०) – बलति बलयति वा, 'बल प्राणने', प्राणशक्तिं बलं
वर्धयतीत्यर्थः; स्वयमपि दृढत्वाच्च ।
२. ओदनाह्वया (ध०) – पक्वबीजानामोदनसादृश्यादोदनसंज्ञा ।
३. खरयष्टिका (ध०) - खरा परुषा यष्टिकावत् ।
४. पीतपुष्पी (अ०) – पीतं पुष्पमस्याः ।
हिम
५. बलाढ्या (ध०) - प्रभूतबलयुक्ता ।
६. भद्रौदनी (अ०नि०) – भद्रमोदनं बीजमस्याः ।
७. वाट्या (भा०) – वाट्यते वेष्ट्यते सूत्रैरिति ।
-
८. वाट्यालका (भा० ) – वाटीं क्षेत्रमलति भूषयतीति ।
९. विनया (प०) – विशेषेण नयति बलमिति ।
१०. शीतपाकी (ध०) – शीतकाले पच्यते इति ।
M
Bala (Sida cordifolia Linn.) is a herb growing
in fields (vāṭyālakā) and having hairy and rough
stem ( kharaya
give it tenacity and strength ( baladhya ) Flowers
are yellow (pitapuspī) and fruits ripen in winter
(śitapāki) the seeds of which are like cereals