2023-06-21 21:10:58 by Akshatha
This page has been fully proofread once and needs a second look.
१०८.<entry> बकुल:<entry> Bakula
१. बकुल: (भा०)–वङ्कते वर्धते इति, 'वङ्किर्गत्यर्थः' ।
२. कृष्णत्वक् (कै०) –कृष्णाभा त्वगस्य ।
३. केसर: (कै०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
४. गूढपुष्पः (ध०)– गूढगन्धं पुष्पमस्य ।
५. चिरपुष्पः (रा०) - चिरं तिष्ठन्ति पुष्पाण्यस्य
६. द्राक्षाफल: (नि०) — द्राक्षाया इव फलमस्य ।
७. मद्यगन्धः (ध९) – मद्यस्येव गन्धोऽस्य ।
८. मद्यदोहदः (कै०) – मद्यं दोहदमस्य ।
९. मधुगन्धः (भा०) — मधु मद्यं, तस्येव गन्धोऽस्य ।
१०. शारदिक: (रा०) - शरत्पर्यन्तं पुष्पाण्यस्य ।
११. सिंहकेसरकः (भा०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
१२. सुरभिः (रा० ) – सुगन्धिपुष्पः ।
१३. स्थिरकुसुमः (रा० ) – स्थिरगन्धं कुसुममस्य ।
Bakula (Mimusops elengi Linn.) is a tree with
blackish bark ( kṛṣṇatvak ) having desire of sprin-
kling with mouthfuls of wine from a woman at the
budding time (madyadohada ). Flowers are fragrant
( surabhi ) with aroma of wine (madyagandha,
madhugandha), staying for long (cirapuṣpa ) till
autumn (śāradika) while retaining fragrance for a
long time ( sthirakusuma, gūḍhapuṣpa ). Stamens re-
semble lion's mane (siṃhakesaraka,, kesara ) and
fruits are like grapes ( drāṣkāphala ).
१. बकुल: (भा०)–वङ्कते वर्धते इति, 'वङ्किर्गत्यर्थः' ।
२. कृष्णत्वक् (कै०) –कृष्णाभा त्वगस्य ।
३. केसर: (कै०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
४. गूढपुष्पः (ध०)– गूढगन्धं पुष्पमस्य ।
५. चिरपुष्पः (रा०) - चिरं तिष्ठन्ति पुष्पाण्यस्य
६. द्राक्षाफल: (नि०) — द्राक्षाया इव फलमस्य ।
७. मद्यगन्धः (ध९) – मद्यस्येव गन्धोऽस्य ।
८. मद्यदोहदः (कै०) – मद्यं दोहदमस्य ।
९. मधुगन्धः (भा०) — मधु मद्यं, तस्येव गन्धोऽस्य ।
१०. शारदिक: (रा०) - शरत्पर्यन्तं पुष्पाण्यस्य ।
११. सिंहकेसरकः (भा०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
१२. सुरभिः (रा० ) – सुगन्धिपुष्पः ।
१३. स्थिरकुसुमः (रा० ) – स्थिरगन्धं कुसुममस्य ।
Bakula (Mimusops elengi Linn.) is a tree with
blackish bark ( kṛṣṇatvak ) having desire of sprin-
kling with mouthfuls of wine from a woman at the
budding time (madyadohada ). Flowers are fragrant
( surabhi ) with aroma of wine (madyagandha,
madhugandha), staying for long (cirapuṣpa ) till
autumn (śāradika) while retaining fragrance for a
long time ( sthirakusuma, gūḍhapuṣpa ). Stamens re-
semble lion's mane (siṃhakesaraka,, kesara ) and
fruits are like grapes ( drāṣkāphala ).