This page has been fully proofread once and needs a second look.

३६
 
Nāmarūpajñānam
 
०८.<entry> बकुल:<entry> Bakula
 

 
१. बकुल: (भा०)–वङ्कते वर्धते इति, 'वङ्किर्गत्यर्थः' ।

२. कृष्णत्वक् (कै०) –कृष्णाभा त्वगस्य ।
 

३. केसर: (कै०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
 

४. गूढपुष्पः (ध०)– गूढगन्धं पुष्पमस्य ।
 

५. चिरपुष्पः (रा०) - चिरं तिष्ठन्ति पुष्पाण्यस्य
 
-
 

 

६. द्राक्षाफल: (नि०) — द्राक्षाया इव फलमस्य ।
 

७. मद्यगन्धः (ध९) – मद्यस्येव गन्धोऽस्य ।
 

 

८. मद्यदोहदः (कै०) – मद्यं दोहदमस्य ।
 
-
 

९. मधुगन्धः (भा०) — मधु मद्यं, तस्येव गन्धोऽस्य ।
 

१०. शारदिक: (रा०) - शरत्पर्यन्तं पुष्पाण्यस्य । bli

११. सिंहकेसरकः (भा०) – सिंहकेसरवत् केशराः सन्त्यस्य ।

१२. सुरभिः (रा० ) – सुगन्धिपुष्पः ।
 
-
 

१३. स्थिरकुसुमः (रा० ) – स्थिरगन्धं कुसुममस्य ।
 

 
Bakula (Mimusops elengi Linn.) is a tree with

blackish bark ( krsnṛṣṇatvak ) having desire of sprin-

kling with mouthfuls of wine from a woman at the

budding time (madyadohada ). Flowers are fragrant

( surabhi ) with aroma of wine (madyagandha,

madhugandha), staying for long (cirapuspa ) till

autumn (śāradika) while retaining fragrance for a

long time ( sthirakusuma, gūdhapuspa ). Stamens re-

semble lion's mane (simhakesaraka,, kesara ) and

fruits are like grapes ( drāksṣkāphala ).