2023-06-21 21:06:36 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  १३६
  
  
  
   
  
  
  
Nāmarūpajñānam
   
  
  
  
१०८.<entry> बकुल:<entry> Bakula
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
१. बकुल: (भा०)–वङ्कते वर्धते इति, 'वङ्किर्गत्यर्थः' ।
  
  
  
  
  
  
  
२. कृष्णत्वक् (कै०) –कृष्णाभा त्वगस्य ।
  
  
  
   
  
  
  
  
  
  
  
३. केसर: (कै०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
  
  
  
   
  
  
  
  
  
  
  
४. गूढपुष्पः (ध०)– गूढगन्धं पुष्पमस्य ।
  
  
  
   
  
  
  
  
  
  
  
५. चिरपुष्पः (रा०) - चिरं तिष्ठन्ति पुष्पाण्यस्य
  
  
  
   
  
  
  
-
   
  
  
  
।
   
  
  
  
  
  
  
  
६. द्राक्षाफल: (नि०) — द्राक्षाया इव फलमस्य ।
  
  
  
   
  
  
  
  
  
  
  
७. मद्यगन्धः (ध९) – मद्यस्येव गन्धोऽस्य ।
  
  
  
   
  
  
  
–
   
  
  
  
  
  
  
  
८. मद्यदोहदः (कै०) – मद्यं दोहदमस्य ।
  
  
  
   
  
  
  
-
   
  
  
  
  
  
  
  
९. मधुगन्धः (भा०) — मधु मद्यं, तस्येव गन्धोऽस्य ।
  
  
  
   
  
  
  
  
  
  
  
१०. शारदिक: (रा०) - शरत्पर्यन्तं पुष्पाण्यस्य ।bli
  
  
  
  
  
  
  
११. सिंहकेसरकः (भा०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
  
  
  
  
  
  
  
१२. सुरभिः (रा० ) – सुगन्धिपुष्पः ।
  
  
  
   
  
  
  
-
   
  
  
  
  
  
  
  
१३. स्थिरकुसुमः (रा० ) – स्थिरगन्धं कुसुममस्य ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
Bakula (Mimusops elengi Linn.) is a tree with
  
  
  
  
  
  
  
blackish bark ( krsnṛṣṇatvak ) having desire of sprin-
  
  
  
  
  
  
  
kling with mouthfuls of wine from a woman at the
  
  
  
  
  
  
  
budding time (madyadohada ). Flowers are fragrant
  
  
  
  
  
  
  
( surabhi ) with aroma of wine (madyagandha,
  
  
  
  
  
  
  
madhugandha), staying for long (cirapusṣpa ) till
  
  
  
  
  
  
  
autumn (śāradika) while retaining fragrance for a
  
  
  
  
  
  
  
long time ( sthirakusuma, gūdḍhapusṣpa ). Stamens re-
  
  
  
  
  
  
  
semble lion's mane (simṃhakesaraka,, kesara ) and
  
  
  
  
  
  
  
fruits are like grapes ( drāksṣkāphala ).
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
Nāmarūpajñānam
१
१. बकुल: (भा०)–वङ्कते वर्धते इति, 'वङ्किर्गत्यर्थः' ।
२. कृष्णत्वक् (कै०) –कृष्णाभा त्वगस्य ।
३. केसर: (कै०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
४. गूढपुष्पः (ध०)– गूढगन्धं पुष्पमस्य ।
५. चिरपुष्पः (रा०) - चिरं तिष्ठन्ति पुष्पाण्यस्य
-
।
६. द्राक्षाफल: (नि०) — द्राक्षाया इव फलमस्य ।
७. मद्यगन्धः (ध९) – मद्यस्येव गन्धोऽस्य ।
–
८. मद्यदोहदः (कै०) – मद्यं दोहदमस्य ।
-
९. मधुगन्धः (भा०) — मधु मद्यं, तस्येव गन्धोऽस्य ।
१०. शारदिक: (रा०) - शरत्पर्यन्तं पुष्पाण्यस्य ।
११. सिंहकेसरकः (भा०) – सिंहकेसरवत् केशराः सन्त्यस्य ।
१२. सुरभिः (रा० ) – सुगन्धिपुष्पः ।
-
१३. स्थिरकुसुमः (रा० ) – स्थिरगन्धं कुसुममस्य ।
Bakula (Mimusops elengi Linn.) is a tree with
blackish bark ( k
kling with mouthfuls of wine from a woman at the
budding time (madyadohada ). Flowers are fragrant
( surabhi ) with aroma of wine (madyagandha,
madhugandha), staying for long (cirapu
autumn (śāradika) while retaining fragrance for a
long time ( sthirakusuma, gū
semble lion's mane (si
fruits are like grapes ( drā