This page has been fully proofread once and needs a second look.

४. तापसेष्ट: (भा० ) – वने जातत्वात्तपस्विनां प्रियः ।
५. त्वक्कः (कै०) – त्वग्बहुलः ।
६. द्राक्षाफलः (कै०) — द्राक्षाया इव फलमस्य ।
७. धनुः (भा०) — धन्वदेशे शुष्कप्रदेशे जातः ।
८. पट: (भा०) – पटः वस्त्रमिव वल्कलांशोऽस्य ।
९. बहलवल्कल: (भा०) – बहलं स्थूलं वल्कलमस्य I
१०. मधुराम्लफलः (प० ) – मधुराम्लं फलमस्य ।
११. सन्नकद्रुः (भा० ) - सीदति विशीर्यते त्वगस्येति सन्नकः षद्लृ
विशरणगत्यवसादनेषु'; सन्नकश्चासौ द्रुः द्रुमश्चेति ।
१२. स्नेहबीज: (ध०) – स्नेहयुक्तं बीजमस्य ।
 
Priyāla ( Buchanania latifolia Roxb. ) is a tree
growing wildly ( tapasesta ) in dry regions (dhanuh)
having rugged stem ( kharaskandha ), thick bark
( tvakka, bahalavalkala ) with oblong distinct pieces
( pata, sannakadru ). Fruits are sweet-sour (madhura-
mlaphala ), resembling grapes ( drāks
āpaṣṭa ) in dry regions (dhanuḥ)
having rugged stem ( kharaskandha ), thick bark
( tvakka, bahalavalkala ) with oblong distinct pieces
( paṭa, sannakadru ). Fruits are sweet-sour (madhurā-
mlaphala ), resembling grapes ( drākṣāp
hala ) which
are edible ( cāra ) and satiating ( priyāla ) with oily
seeds ( snehabīja )
 
Specific characters
 
1. Habitat-growing wild in dry regions.
2. Stem —rugged, having thick bark with dis-
tinct oblong pieces.
3. Fruits-sweet-sour, edible.
4.Seeds – oily.