This page has not been fully proofread.

नामरूपज्ञानम्
 
४. तापसेष्ट: (भा० ) – वने जातत्वात्तपस्विनां प्रियः ।

५. त्वक्कः (कै०) – त्वग्बहुलः ।
 

६. द्राक्षाफलः (कै०) — द्राक्षाया इव फलमस्य ।
 

७. धनुः (भा०) — धन्वदेशे शुष्कप्रदेशे जातः ।
 

८. पट: (भा०) – पटः वस्त्रमिव वल्कलांशोऽस्य ।
 
१३५
 

९. बहलवल्कल: (भा०) – बहलं स्थूलं वल्कलमस्य I

१०. मधुराम्लफलः (प० ) – मधुराम्लं फलमस्य ।

११. सन्नकद्रुः (भा० ) - सीदति विशीर्यते त्वगस्येति सन्नकः षद्ल

विशरणगत्यवसादनेषु'; सन्नकश्चासौ द्रुः द्रुमश्चेति ।

१२. स्नेहबीज: (ध०) – स्नेहयुक्तं बीजमस्य ।
 
33
 

 
Priyāla ( Buchanania latifolia Roxb. ) is a tree

growing wildly ( tapasesta ) in dry regions (dhanuh)

having rugged stem ( kharaskandha ), thick bark

( tvakka, bahalavalkala ) with oblong distinct pieces

( pata, sannakadru ). Fruits are sweet-sour (madhura-

mlaphala ), resembling grapes ( drāksāphala ) which

are edible ( cāra ) and satiating ( priyāla ) with oily
seeds ( snehabi

seeds ( snehabī
ja )
 

 
Specific characters
 
bild
 

 
1. Habitat-growing wild in dry regions.

2. Stem —rugged, having thick bark with dis-

tinct oblong pieces.
 

3. Fruits-sweet-sour, edible.
 

4.
 
Seeds – oily.
 
grol