This page has been fully proofread once and needs a second look.

१३४
 
Nāmarūpajñānam
 
१०. पृथक्पर्णी (भा०) – पृथगसंश्लिष्टानि पर्णान्यस्याः ।

११. लांगूली (अ०)–लांगूलमिव पुष्पमञ्जर्यस्याः ।

१२. सिंहपुच्छी (भा०) — सिंहस्य पुच्छमिव पुष्पमञ्जर्यस्याः ।
 

 
Prśniparnī ( Uraria picta Desv. ) is a small herb

( tanviī, prŚniparnṛśniparṇī ) with striped and distinct leaves
SAM
( citraparni

( citraparṇī
, prthakparnī ). Roots are deep ( guhā )

and strong ( añghribalā ). Inflorescence in dense

terminal cylindrical racemes resembling tail of jackal

or tiger ( krostṣṭukapucchikā, simhapucchī ). It pro-

motes semen ( kalaśī ) and strength (aighribala ) and
ā ) and
pacifies doşas ( dhāvanī
).३०१
 
).
 
Specific characters
 

 
1. Leaves — striped and distinct.
 

2. Inflorescence-in dense terminal cylindrica
l
racemes like tail of jackal or tiger.
 

3. Actions—promotes semen and strength and

pacifies dosas.
 

 
१०७. <entry>प्रियाल:<entry> Priyāla
 

 
१. प्रियालः (भा०) – प्रीणाति तर्पयति लाति च सन्तुष्टिमिति ।

'पियालः' अपि कथ्यते यथा पर्यायरत्नमालायां-

'पियालश्च प्रियालकः' इति ।
 

२. खरस्कन्धः (भा०) -खरः परुषः स्कन्धः काण्डोऽस्य ।

३. चार: (भा०) –चर्यते भक्ष्यते इति, 'चर गतिभक्षणयोः' । 'चारुः'

इति पाठे 'रम्यः' ।