This page has not been fully proofread.

१३४
 
Nāmarūpajñānam
 
१०. पृथक्पर्णी (भा०) – पृथगसंश्लिष्टानि पर्णान्यस्याः ।
११. लांगूली (अ०)–लांगूलमिव पुष्पमञ्जर्यस्याः ।
१२. सिंहपुच्छी (भा०) — सिंहस्य पुच्छमिव पुष्पमञ्जर्यस्याः ।
 
Prśniparnī ( Uraria picta Desv. ) is a small herb
( tanvi, prŚniparnī ) with striped and distinct leaves
SAM
( citraparni, prthakparnī ). Roots are deep ( guhā )
and strong ( añghribalā ). Inflorescence in dense
terminal cylindrical racemes resembling tail of jackal
or tiger ( krostukapucchikā, simhapucchī ). It pro-
motes semen ( kalaśī ) and strength (aighribala ) and
pacifies doşas ( dhāvanī
).३०१
 
Specific characters
 
1. Leaves — striped and distinct.
 
2. Inflorescence-in dense terminal cylindrica
racemes like tail of jackal or tiger.
 
3. Actions—promotes semen and strength and
pacifies dosas.
 
१०७. प्रियाल: Priyāla
 
१. प्रियालः (भा०) – प्रीणाति तर्पयति लाति च सन्तुष्टिमिति ।
'पियालः' अपि कथ्यते यथा पर्यायरत्नमालायां-
'पियालश्च प्रियालकः' इति ।
 
२. खरस्कन्धः (भा०) -खरः परुषः स्कन्धः काण्डोऽस्य ।
३. चार: (भा०) –चर्यते भक्ष्यते इति, 'चर गतिभक्षणयोः' । 'चारुः'
इति पाठे 'रम्यः' ।