This page has been fully proofread once and needs a second look.

Specific characters
 

 
1. Plant —perennial herb regenerating in
 
rainy
season with extensive branches.
 
नामरूपज्ञानम् M
 
ous.
 

2. Stem—reddish.
 

3. Leaves—round
 

4. Flowers—red.
 

5. Root—white.
 

6. Action—removes oedema and is anti-poison-
amms/
 
bas Clsc
 
ous.
 
३३
 
.09
 
rain
०६. <entry
 
qinang
 
Inst)
 
(i)
 
bas
 
१०६.
>पृश्निपर्णी<entry> Prsṛśniparni
 
med
ṇī
 
१. पृश्निपर्णी (भा० ) – पृश्नि चित्रितं पर्णमस्याः, अथवा, पृश्निः

ह्रस्वा, 'पृश्निरल्पतनौ' इत्यमरः, विशिष्टपर्णा च ।
 
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
 
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
 
-
 

२. अंघ्रिपर्णिका (भा० ) – मूलमारभ्य पर्णान्यस्याः
 

३. अंघ्रिबला (ध० ) – अंघ्रिः मूलं बल्यमस्याः, अथवा – मूलं

स्थिरमस्याः ।
 

४. कलशी (भा० ) –कलं शुक्रं, 'कलं शुक्रे त्रिष्वजीर्णे' इति मेदिनी,

शवति वर्धयतीति, 'शव गतौ' ।
२०१

५. क्राष्टुकपुच्छिका ( म०नि० ) – शृगालस्य पुच्छमिव पुष्पमञ्ज-

र्यस्याः ।
 

६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
८. तन्वी (प०) - कृशा ।
 

९. धावनी (भा० ) – धावयति शरीरं निर्दोषं करोतीति; अथवा -

धावति प्रसरतीति ।