2023-06-19 11:27:49 by Akshatha
This page has been fully proofread once and needs a second look.
  
  
  
  Specific characters
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
1. Plant —perennial herb regenerating in
  
  
  
   
  
  
  
   rainy
  
  
  
season with extensive branches.
  
  
  
   
  
  
  
नामरूपज्ञानम् M
   
  
  
  
ous.
   
  
  
  
  
  
  
  
2. Stem—reddish.
  
  
  
   
  
  
  
  
  
  
  
3. Leaves—round
  
  
  
   
  
  
  
  
  
  
  
4. Flowers—red.
  
  
  
   
  
  
  
  
  
  
  
5. Root—white.
  
  
  
   
  
  
  
  
  
  
  
6. Action—removes oedema and is anti-poison-
  
  
  
amms/
   
  
  
  
bas Clsc
   
  
  
  
  ous.
  
  
  
   
  
  
  
१३३
  
  
  
   
  
  
  
.09
   
  
  
  
rain०६. <entry
  
  
  
   
  
  
  
qinang
   
  
  
  
Inst)
   
  
  
  
(i)
   
  
  
  
bas
   
  
  
  
१०६.>पृश्निपर्णी<entry> Prsṛśniparni
  
  
  
   
  
  
  
med
  ṇī
  
  
  
   
  
  
  
१. पृश्निपर्णी (भा० ) – पृश्नि चित्रितं पर्णमस्याः, अथवा, पृश्निः
  
  
  
  
  
  
  
ह्रस्वा, 'पृश्निरल्पतनौ' इत्यमरः, विशिष्टपर्णा च ।
  
  
  
   
  
  
  
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
   
  
  
  
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
   
  
  
  
-
   
  
  
  
  
  
  
  
२. अंघ्रिपर्णिका (भा० ) – मूलमारभ्य पर्णान्यस्याः
  
  
  
   
  
  
  
  ।
  
  
  
३. अंघ्रिबला (ध० ) – अंघ्रिः मूलं बल्यमस्याः, अथवा – मूलं
  
  
  
  
  
  
  
स्थिरमस्याः ।
  
  
  
   
  
  
  
  
  
  
  
४. कलशी (भा० ) –कलं शुक्रं, 'कलं शुक्रे त्रिष्वजीर्णे' इति मेदिनी,
  
  
  
  
  
  
  
शवति वर्धयतीति, 'शव गतौ' ।
  
  
  
२०१
  
  
  
  
५. क्राष्टुकपुच्छिका ( म०नि० ) – शृगालस्य पुच्छमिव पुष्पमञ्ज-
  
  
  
  
  
  
  
र्यस्याः ।
  
  
  
   
  
  
  
  
  
  
  
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
८. तन्वी (प०) - कृशा ।
  
  
  
   
  
  
  
  
  
  
  
९. धावनी (भा० ) – धावयति शरीरं निर्दोषं करोतीति; अथवा -
  
  
  
  
  
  
  
धावति प्रसरतीति ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  
1. Plant —perennial herb regenerating in
season with extensive branches.
नामरूपज्ञानम् M
ous.
2. Stem—reddish.
3. Leaves—round
4. Flowers—red.
5. Root—white.
6. Action—removes oedema and is anti-poison
amms/
bas Clsc
१
.09
rain
qinang
Inst)
(i)
bas
१०६.
med
१. पृश्निपर्णी (भा० ) – पृश्नि चित्रितं पर्णमस्याः, अथवा, पृश्निः
ह्रस्वा, 'पृश्निरल्पतनौ' इत्यमरः, विशिष्टपर्णा च ।
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
-
२. अंघ्रिपर्णिका (भा० ) – मूलमारभ्य पर्णान्यस्याः
३. अंघ्रिबला (ध० ) – अंघ्रिः मूलं बल्यमस्याः, अथवा – मूलं
स्थिरमस्याः ।
४. कलशी (भा० ) –कलं शुक्रं, 'कलं शुक्रे त्रिष्वजीर्णे' इति मेदिनी,
शवति वर्धयतीति, 'शव गतौ' ।
२०१
५. क्राष्टुकपुच्छिका ( म०नि० ) – शृगालस्य पुच्छमिव पुष्पमञ्ज-
र्यस्याः ।
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
८. तन्वी (प०) - कृशा ।
९. धावनी (भा० ) – धावयति शरीरं निर्दोषं करोतीति; अथवा -
धावति प्रसरतीति ।