This page has not been fully proofread.

Specific characters
 
1. Plant —perennial herb regenerating in
 
season with extensive branches.
 
नामरूपज्ञानम् M
 
ous.
 
2. Stem—reddish.
 
3. Leaves—round
 
4. Flowers—red.
 
5. Root—white.
 
6. Action—removes oedema and is anti-poison-
amms/
 
bas Clsc
 
१३३
 
.09
 
rainy
 
qinang
 
Inst)
 
(i)
 
bas
 
१०६. पृश्निपर्णी Prsniparni
 
med
१. पृश्निपर्णी (भा० ) – पृश्नि चित्रितं पर्णमस्याः, अथवा, पृश्निः
ह्रस्वा, 'पृश्निरल्पतनौ' इत्यमरः, विशिष्टपर्णा च ।
 
६. गुहा (भा०) – मूलस्य गभीरत्वात् ।
 
७. चित्रपर्णी (भा० ) – चित्रितं पर्णमस्याः ।
 
-
 
२. अंघ्रिपर्णिका (भा० ) – मूलमारभ्य पर्णान्यस्याः
 
३. अंघ्रिबला (ध० ) – अंघ्रिः मूलं बल्यमस्याः, अथवा – मूलं
स्थिरमस्याः ।
 
४. कलशी (भा० ) –कलं शुक्रं, 'कलं शुक्रे त्रिष्वजीर्णे' इति मेदिनी,
शवति वर्धयतीति, 'शव गतौ' ।
२०१
५. क्राष्टुकपुच्छिका ( म०नि० ) – शृगालस्य पुच्छमिव पुष्पमञ्ज-
र्यस्याः ।
 
८. तन्वी (प०) - कृशा ।
 
९. धावनी (भा० ) – धावयति शरीरं निर्दोषं करोतीति; अथवा -
धावति प्रसरतीति ।