This page has been fully proofread once and needs a second look.

१३२
 
Nāmarūpajñānam
 
३. प्रावृषायणी (प०) – प्रावृट्काले पुनर्भवतीति ।
 

४. मण्डलपत्रिका (रा०) –मण्डलं वृत्ताकारं पत्रमस्याः ।
 
समाजवी
 

५. रक्तकाण्डा (रा०) – रक्तं काण्डमस्याः ।
 

६. रक्तपुष्पिका (रा०) – रक्तं पुष्पमस्याः ।
 

७. वर्षकेतुः (अ०) – वर्षं वर्षर्तुं केतयति सूचयतीति, 'केत श्रावणे

निमन्त्रणे'; अथवा, वर्षर्तीतौ केतुः ध्वज इव प्रोन्नतः ।
 

८. वर्षाभूः (भा०)--वर्षायां वर्षर्तौ पुनर्भवतीति ।
 

९. विशाखः (ध०) - विस्तृताः शाखा अस्य ।

१०. विषघ्नी (रा० ) -विषं हन्तीति ।
 

११. शिवाटिका (भा०) –शिवाय कल्याणायाटति प्रसरतीति ।
 

१२. शोथघ्नी (भा० ) – शोथं हन्तीति ।
 
oilbag
 

१३. श्वेतमूलः (कै०) – श्वेतं मूलमस्य ।

१४. सद्योविशोषी (कै०) –सद्यः शोथं शोषयतीति ।

१५. सारिणी (सो०) – मूत्रं सारयति रेचयतीति; अथवा प्रसरतीति ।
 

 
Punarnavā (Boerhaavia diffusa Linn.) is a

spreading herb with round leaves ( mandṇḍalapatrikaā ),

reddish stem ( raktakāndaṇḍā ), red flowers (rakta-
Stem

puspikā ) and white root (śvetamūla ). It is peren-

nial regenerating in rainy season (varṣaābhū,

prāvrsṛṣāyani, varsaketu, punarnavā ) with extensive

branches ( viśākha ). It is a useful drug ( kathillaka,

śivātikā ) particularly for oedema ( śothaghnī,

sadyovisosśoṣī ) because of its diuretic action (sārini ).
ṇi ).
It also eliminates toxins and is anti-poisonous
( vis

( viṣ
aghnī ).