This page has not been fully proofread.

१३२
 
Nāmarūpajñānam
 
३. प्रावृषायणी (प०) – प्रावृट्काले पुनर्भवतीति ।
 
४. मण्डलपत्रिका (रा०) –मण्डलं वृत्ताकारं पत्रमस्याः ।
 
समाजवी
 
५. रक्तकाण्डा (रा०) – रक्तं काण्डमस्याः ।
 
६. रक्तपुष्पिका (रा०) – रक्तं पुष्पमस्याः ।
 
७. वर्षकेतुः (अ०) – वर्षं वर्षर्तुं केतयति सूचयतीति, 'केत श्रावणे
निमन्त्रणे'; अथवा, वर्षर्ती केतुः ध्वज इव प्रोन्नतः ।
 
८. वर्षाभूः (भा०)--वर्षायां वर्षर्तौ पुनर्भवतीति ।
 
९. विशाखः (ध०) - विस्तृताः शाखा अस्य ।
१०. विषघ्नी (रा० ) -विषं हन्तीति ।
 
११. शिवाटिका (भा०) –शिवाय कल्याणायाटति प्रसरतीति ।
 
१२. शोथघ्नी (भा० ) – शोथं हन्तीति ।
 
oilbag
 
१३. श्वेतमूलः (कै०) – श्वेतं मूलमस्य ।
१४. सद्योविशोषी (कै०) –सद्यः शोथं शोषयतीति ।
१५. सारिणी (सो०) – मूत्रं सारयति रेचयतीति; अथवा प्रसरतीति ।
 
Punarnavā (Boerhaavia diffusa Linn.) is a
spreading herb with round leaves ( mandalapatrika ),
reddish stem ( raktakānda ), red flowers (rakta-
Stem
puspikā ) and white root (śvetamūla ). It is peren-
nial regenerating in rainy season (varṣabhū,
prāvrsāyani, varsaketu, punarnavā ) with extensive
branches ( viśākha ). It is a useful drug ( kathillaka,
śivātikā ) particularly for oedema ( śothaghnī,
sadyovisosī ) because of its diuretic action (sārini ).
It also eliminates toxins and is anti-poisonous
( visaghnī ).