2023-02-27 20:09:50 by ambuda-bot
This page has not been fully proofread.
नामरूपज्ञानम्
६. विरेचनफलः (ध०) - विरेचनं फलमस्य, अत एव विरेचनोपग-
महाकषायेऽस्य पाठः ।
७. शाखी (कै०) – प्रभूतशाखायुक्तः ।
८. शीतसहः (कै०) – शीतं सहते इति ।
९. स्स्रंसी (भा०) – स्रंसयति पातयति पुरीषमिति ।
Specific characters
कल
Pilu ( Salvadora persica Linn. ) is a plant of dry
region with profuse branching (sākhi). Leaves are
eaten by camels (karabhavallabha ). Fruits are sweet
(gudaphala) and emit irritant smell by rubbing
(tiksnataru). The plant is resistant to cold (sītasaha).
Fruits are used as purgative (pilu, virecanaphala,
are ace
sransī ) and efficacious in gulma ( gulmari ).
१३१
1. Habitat—dry region.
Whion89
2. Plant— with profuse branching and leaves.
3. Fruits — sweet, with irritant smell.
4. Uses — as purgative and efficacious in gulma.
-
ba
=ibbor
१०५. पुनर्नवा Punarnava
-
१. पुनर्नवा (भा०) – वर्षर्तौ पुनर्नवा भवति, शरीरञ्च पुनर्नवं करो-
तीति; यथोक्तं मदीये प्रियनिघण्टौ– 'ग्रीष्मे सुशुष्का
भवति, प्रवर्षे पुनर्नवत्वं समुपैति नूनम् । पुनर्नवं या
कुरुते शरीरं पुनर्नवा सा कथिता भिषग्भिः ॥' इति ।
२. कठिल्लक: (ध०) – कण्ठां शोकमिलति क्षिपतीति; 'कठि शोके'
'इल स्वप्नक्षेपणयोः' ।
६. विरेचनफलः (ध०) - विरेचनं फलमस्य, अत एव विरेचनोपग-
महाकषायेऽस्य पाठः ।
७. शाखी (कै०) – प्रभूतशाखायुक्तः ।
८. शीतसहः (कै०) – शीतं सहते इति ।
९. स्स्रंसी (भा०) – स्रंसयति पातयति पुरीषमिति ।
Specific characters
कल
Pilu ( Salvadora persica Linn. ) is a plant of dry
region with profuse branching (sākhi). Leaves are
eaten by camels (karabhavallabha ). Fruits are sweet
(gudaphala) and emit irritant smell by rubbing
(tiksnataru). The plant is resistant to cold (sītasaha).
Fruits are used as purgative (pilu, virecanaphala,
are ace
sransī ) and efficacious in gulma ( gulmari ).
१३१
1. Habitat—dry region.
Whion89
2. Plant— with profuse branching and leaves.
3. Fruits — sweet, with irritant smell.
4. Uses — as purgative and efficacious in gulma.
-
ba
=ibbor
१०५. पुनर्नवा Punarnava
-
१. पुनर्नवा (भा०) – वर्षर्तौ पुनर्नवा भवति, शरीरञ्च पुनर्नवं करो-
तीति; यथोक्तं मदीये प्रियनिघण्टौ– 'ग्रीष्मे सुशुष्का
भवति, प्रवर्षे पुनर्नवत्वं समुपैति नूनम् । पुनर्नवं या
कुरुते शरीरं पुनर्नवा सा कथिता भिषग्भिः ॥' इति ।
२. कठिल्लक: (ध०) – कण्ठां शोकमिलति क्षिपतीति; 'कठि शोके'
'इल स्वप्नक्षेपणयोः' ।