This page has not been fully proofread.

नामरूपज्ञानम्
 
१०३. पिप्पली

पिप्पली
 
१२९
 

Pippali
 
75ribs
 
-
 
Max
 

 
१. पिप्पली (भा० ) – पिपर्ति पालयति पुरुषं पूरयति च क्षीणान्

धातूनिति 'पॄ पालनपूरणयोः' ।
 
1920
 
brozib
 

२. उपकुल्या (भा०) – कुल्यामुप समीपे गता जायमाना in i

३. ऊषणा (भा०) — ऊषति रसनां व्यथयति कटुत्वात्, 'ऊष रुजा-

याम्' ।
 

४. कणा (भा०) – कणाकारफलत्वात् ।
 

५. कृष्णा (भा०) –कृष्णफला, पक्वे सति फलानि रक्तानि, तदनु

शुष्कानि कृष्णानि भवन्ति । निघण्टुशेषः 'कृष्ण-

तण्डुला' इति पठति । अथवा-कृषति दोषानिति 'कृष

विलेखने' ।
 
Pls Orle bon
 
und
 

६. कोला (भा०) – कोलप्रमाणं फलमस्याः, कटुत्वाच्च ।
 

 
७. चपला (भा०) –चपति शमयति रोगान्, लाति चारोग्यमिति; 'चप

सान्त्वने'; प्रसरणशीलत्वाच्च ।
 

 
८. तीक्ष्णतण्डुला (भा०) – तीक्ष्णास्तण्डुला बीजान्यस्याः; क्वचित्

'तिक्ततण्डुला' इति पाठः ।
 

 
९. मागधी (भा०) – मगधेषु भवा ।
 

 
१०. वैदेही (भा० ) – विदेहेषु भवा ।
 

 
-
 

 
११. शौण्डी (भा०) – शुण्डा मद्यपानगृहम्, तत्र हिता; मद्याभिषवे

मद्यपाने चोपदंशरूपेण प्रयोज्यत्वात्; शुण्डाकारफल-

त्वाच्च ।
 

 
Pippalī (Piper longum Linn.) is a weak plant

growing mostly in damp regions of Magadha and

Videha (māgadhi, vaidehī ) particularly alongside