This page has been fully proofread once and needs a second look.

नामरूपज्ञानम्
 
१२३
 
ers are of golden colour ( hemapadmaka ). It is

śītavirya ( Śītaviīrya ) like śaivāla ( śaivāla ).
 

 
Specific characters
 

 
1. Habitat—Himalayan region, dry mountains.

2. Wood—yellow-red, fragrant, with aroma of
 

lotus.
 

3. Flowers—golden yellow.

4. Property — śitavirya.
 

 
१०० .<entry>पलाश:
 
<entry> Palāśa
 
१. पलाश: (भा०) - प्रशस्तानि पलाशान्यस्य ।
 

२. किंशुक: (भा०) – 'किं शुकोऽयम्' ? इति भ्रान्तिजनकः, शुक-

तुण्डसदृशपुष्पत्वात् ।
 

३. कृमिघ्नः
 
(सो०) - कृमीन् हन्ति, पलाशबीजस्य कृमिरोगे
प्रयोगात् ।
४. क्षारश्रेष्ठः (भा०) – क्षारवृक्षेषु श्रेष्ठः ।

५. खरपर्ण: (नि०) – परुषं पर्णमस्य ।
 

६. त्रिपत्रः (सो०) —त्रीणि पत्रकाण्यस्य पर्णे ।
 

७. पर्ण: (भा०) – प्रशस्तानि पर्णान्यस्य ।
 
-
 
Palāša
 
(सो०) - कृमीन् हन्ति, पलाशबीजस्य कृमिरोगे
प्रयोगात् ।
 

८. पूतद्रुः (ध०) – पूतः पवित्रो द्रुमः ।
 

९. बीजस्नेहः (सो०) – बीजं स्नेहयुक्तमस्य ।
 
-
 
E
 
-
 

१०. ब्रह्मवृक्षः (भा० ) – ब्रह्मणो वृक्षः, वैदिकसंस्कारेषु प्रयोज्य-

त्वात् ।
 

११. याज्ञिकः (भा० ) – यज्ञे प्रयुज्यमानः ।
 
-