2023-02-27 20:09:48 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम्
  
  
  
   
  
  
  
१२३
   
  
  
  
ers are of golden colour ( hemapadmaka ). It is
śītavirya ( Śītavirya ) like śaivāla ( śaivāla ).
   
  
  
  
Specific characters
   
  
  
  
1. Habitat—Himalayan region, dry mountains.
2. Wood—yellow-red, fragrant, with aroma of
   
  
  
  
lotus.
   
  
  
  
3. Flowers—golden yellow.
4. Property — śitavirya.
   
  
  
  
१०० पलाश:
   
  
  
  
१. पलाश: (भा०) - प्रशस्तानि पलाशान्यस्य ।
   
  
  
  
२. किंशुक: (भा०) – 'किं शुकोऽयम्' ? इति भ्रान्तिजनकः, शुक-
तुण्डसदृशपुष्पत्वात् ।
   
  
  
  
३. कृमिघ्नः
   
  
  
  
४. क्षारश्रेष्ठः (भा०) – क्षारवृक्षेषु श्रेष्ठः ।
५. खरपर्ण: (नि०) – परुषं पर्णमस्य ।
   
  
  
  
६. त्रिपत्रः (सो०) —त्रीणि पत्रकाण्यस्य पर्णे ।
   
  
  
  
७. पर्ण: (भा०) – प्रशस्तानि पर्णान्यस्य ।
   
  
  
  
-
   
  
  
  
Palāša
   
  
  
  
(सो०) - कृमीन् हन्ति, पलाशबीजस्य कृमिरोगे
प्रयोगात् ।
   
  
  
  
८. पूतद्रुः (ध०) – पूतः पवित्रो द्रुमः ।
   
  
  
  
९. बीजस्नेहः (सो०) – बीजं स्नेहयुक्तमस्य ।
   
  
  
  
-
   
  
  
  
E
   
  
  
  
-
   
  
  
  
१०. ब्रह्मवृक्षः (भा० ) – ब्रह्मणो वृक्षः, वैदिकसंस्कारेषु प्रयोज्य-
त्वात् ।
   
  
  
  
११. याज्ञिकः (भा० ) – यज्ञे प्रयुज्यमानः ।
   
  
  
  
-
   
  
  
  
  
१२३
ers are of golden colour ( hemapadmaka ). It is
śītavirya ( Śītavirya ) like śaivāla ( śaivāla ).
Specific characters
1. Habitat—Himalayan region, dry mountains.
2. Wood—yellow-red, fragrant, with aroma of
lotus.
3. Flowers—golden yellow.
4. Property — śitavirya.
१०० पलाश:
१. पलाश: (भा०) - प्रशस्तानि पलाशान्यस्य ।
२. किंशुक: (भा०) – 'किं शुकोऽयम्' ? इति भ्रान्तिजनकः, शुक-
तुण्डसदृशपुष्पत्वात् ।
३. कृमिघ्नः
४. क्षारश्रेष्ठः (भा०) – क्षारवृक्षेषु श्रेष्ठः ।
५. खरपर्ण: (नि०) – परुषं पर्णमस्य ।
६. त्रिपत्रः (सो०) —त्रीणि पत्रकाण्यस्य पर्णे ।
७. पर्ण: (भा०) – प्रशस्तानि पर्णान्यस्य ।
-
Palāša
(सो०) - कृमीन् हन्ति, पलाशबीजस्य कृमिरोगे
प्रयोगात् ।
८. पूतद्रुः (ध०) – पूतः पवित्रो द्रुमः ।
९. बीजस्नेहः (सो०) – बीजं स्नेहयुक्तमस्य ।
-
E
-
१०. ब्रह्मवृक्षः (भा० ) – ब्रह्मणो वृक्षः, वैदिकसंस्कारेषु प्रयोज्य-
त्वात् ।
११. याज्ञिकः (भा० ) – यज्ञे प्रयुज्यमानः ।
-