This page has been fully proofread once and needs a second look.

१२२
 
Nāmarūpajñānam
 
Padmaka
 
९९. <entry>पद्मकम्
 
<entry>Padmaka
 
१. पद्मकम् (भा०) - पद्ममिव वर्णे गन्धे च ।

२. केदारजम् (रा०) – केदारक्षेत्रे जातम् ।

३. चारु: (कै०) – सुन्दरो वृक्षः ।
 
$2
 

४. पद्मकाष्ठम् (रा०) – पद्ममिव वर्णे गन्धे च काष्ठमस्य।

५. पद्मगन्धि (भा०) – पद्मस्येव गन्धोऽस्य ।

६. पद्मवर्णम् (सो०) – पद्मस्येव वर्णमस्य ।
 

७. पद्माह्वयम् (भा०) – पद्मसादृश्यात् पद्मनामकम् ।

८. पाटलापुष्पवर्णकः (ध०) – पाटलापुष्पसदृशं काष्ठम् ।

९. पीतरक्तः (ध०)-पीतश्चासौ रक्तश्च वर्णे ।

१०. मरूद्भवः (ध०) - मरौ शुष्के पार्वत्यप्रदेशे जातः ।

११. शीतवीर्यः (ध० ) – शीतं वीर्यमस्य ।
(दश) F
 

१२. शैवालम् (सो०) – शैवालमिव शीतलम् ।
 
-
 

१३. सुरभिः (नि०) – सुगन्धिः ।
 

१४. हिमपद्मकम् (सो०) – हिमालयप्रदेशे जातं पद्मसदृशम् ।

१५. हेमपद्मम् (अ०) – स्वर्णिमपुष्पत्वात् ।
 

 
Padmaka ( Prunus cerasoides D. Don. ) is a

beautiful (căāru) tree growing in Himalayan region

(himapadmaka, kedāraja ) and on dry mountains

( marūdbhava ). Wood, the part used, is fragrant

( surabhi) having aroma of lotus flowers (padmaka,

padmakāstṣṭha, padmagandhi ); in colour it is yellow-
red (pi

red (pī
tarakta) resembling flowers of lotus and

tala (padmavarnaka, pātalāpuspavarnaka ). Flow-