This page has not been fully proofread.

१२२
 
Nāmarūpajñānam
 
Padmaka
 
९९. पद्मकम्
 
१. पद्मकम् (भा०) - पद्ममिव वर्णे गन्धे च ।
२. केदारजम् (रा०) – केदारक्षेत्रे जातम् ।
३. चारु: (कै०) – सुन्दरो वृक्षः ।
 
$2
 
४. पद्मकाष्ठम् (रा०) – पद्ममिव वर्णे गन्धे च काष्ठमस्य।
५. पद्मगन्धि (भा०) – पद्मस्येव गन्धोऽस्य ।
६. पद्मवर्णम् (सो०) – पद्मस्येव वर्णमस्य ।
 
७. पद्माह्वयम् (भा०) – पद्मसादृश्यात् पद्मनामकम् ।
८. पाटलापुष्पवर्णकः (ध०) – पाटलापुष्पसदृशं काष्ठम् ।
९. पीतरक्तः (ध०)-पीतश्चासौ रक्तश्च वर्णे ।
१०. मरूद्भवः (ध०) - मरौ शुष्के पार्वत्यप्रदेशे जातः ।
११. शीतवीर्यः (ध० ) – शीतं वीर्यमस्य ।
(दश) F
 
१२. शैवालम् (सो०) – शैवालमिव शीतलम् ।
 
-
 
१३. सुरभिः (नि०) – सुगन्धिः ।
 
१४. हिमपद्मकम् (सो०) – हिमालयप्रदेशे जातं पद्मसदृशम् ।
१५. हेमपद्मम् (अ०) – स्वर्णिमपुष्पत्वात् ।
 
Padmaka ( Prunus cerasoides D. Don. ) is a
beautiful (căru) tree growing in Himalayan region
(himapadmaka, kedāraja ) and on dry mountains
( marūdbhava ). Wood, the part used, is fragrant
( surabhi) having aroma of lotus flowers (padmaka,
padmakāstha, padmagandhi ); in colour it is yellow-
red (pitarakta) resembling flowers of lotus and
pātala (padmavarnaka, pātalāpuspavarnaka ). Flow-