2023-02-27 20:09:45 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम् M
  
  
  
   
  
  
  
११७
   
  
  
  
५. छर्दनः (कै०) — छर्दयतीति, वामक इत्यर्थः । 'छर्दिघ्नः' इति
   
  
  
  
पाठ: पर्यायरत्नमालायाम्, पित्तश्लेष्मजछर्द्यामु-
पयोगित्वात् । bas
   
  
  
  
६. नियमनः (ध० ) – नियच्छति शमयति रोगानिति ।
   
  
  
  
buddiziq
   
  
  
  
vtushing and (1) 29
   
  
  
  
९. पिचुमर्दः
   
  
  
  
Depozib qizla
   
  
  
  
७. नेता (ध०) –नयति प्रापयत्यारोग्यमिति; ओषधीनामग्रणीर्वा ॥
८. पारिभद्रः (भा० ) – परितः भद्रः कल्याणकरः । धन्वन्तरिः
'सर्वतोभद्रः' इत्यपि पठति ।
   
  
  
  
(भा० ) – पिचुं कुष्ठं मर्दयति नाशयतीति; अथवा–
पिचुकस्य फलविशेषस्य माधुर्यं मर्दयतीति, यथोक्तं
प्रियनिघण्टौ– 'निम्ब: स्यात् पिचुमर्दश्च पिचुमाधुर्य-
मर्दनात्' इति । 'पिचुमन्दः' इत्यस्यापि स एवार्थ: ।
   
  
  
  
१०. पूयारिः (श०) –पूयनाशकः ।
   
  
  
  
११. मालकः (अ० को० ) – मलते शरीरं दोषानपाकृत्येति; 'मल
धारणे' । 'शुकमालकः' इति निघण्टुशेषे, शुकस्य
मालाऽत्रेति ।
   
  
  
  
१२. वरत्वचः (प०) - वरा श्रेष्ठा त्वगस्येति ।
   
  
  
  
१३. शुकप्रियः (ध०) – शुकानां प्रियः ।
   
  
  
  
39
   
  
  
  
१४. सुतितक्तकः (ध०) – अतितिक्तः, तिक्तद्रव्येष्वग्रगण्यः । 'वर-
तिक्तः' इति राजनिघण्टौ ।
   
  
  
  
१५. हिङ्गुनिर्यासः (भा०) – हिङ्गु इव निर्यासोऽस्य ।
   
  
  
  
.F
   
  
  
  
Nimba ( Azadirachta indica A. Juss. ) is a popu-
lar tree the bark of which is generally preferred as
drug ( varatvaca ). Parrots gather on the tree (śuka-
priya ) and fruits are eaten by crows ( kākaphala ).
   
  
  
  
  
११७
५. छर्दनः (कै०) — छर्दयतीति, वामक इत्यर्थः । 'छर्दिघ्नः' इति
पाठ: पर्यायरत्नमालायाम्, पित्तश्लेष्मजछर्द्यामु-
पयोगित्वात् । bas
६. नियमनः (ध० ) – नियच्छति शमयति रोगानिति ।
buddiziq
vtushing and (1) 29
९. पिचुमर्दः
Depozib qizla
७. नेता (ध०) –नयति प्रापयत्यारोग्यमिति; ओषधीनामग्रणीर्वा ॥
८. पारिभद्रः (भा० ) – परितः भद्रः कल्याणकरः । धन्वन्तरिः
'सर्वतोभद्रः' इत्यपि पठति ।
(भा० ) – पिचुं कुष्ठं मर्दयति नाशयतीति; अथवा–
पिचुकस्य फलविशेषस्य माधुर्यं मर्दयतीति, यथोक्तं
प्रियनिघण्टौ– 'निम्ब: स्यात् पिचुमर्दश्च पिचुमाधुर्य-
मर्दनात्' इति । 'पिचुमन्दः' इत्यस्यापि स एवार्थ: ।
१०. पूयारिः (श०) –पूयनाशकः ।
११. मालकः (अ० को० ) – मलते शरीरं दोषानपाकृत्येति; 'मल
धारणे' । 'शुकमालकः' इति निघण्टुशेषे, शुकस्य
मालाऽत्रेति ।
१२. वरत्वचः (प०) - वरा श्रेष्ठा त्वगस्येति ।
१३. शुकप्रियः (ध०) – शुकानां प्रियः ।
39
१४. सुतितक्तकः (ध०) – अतितिक्तः, तिक्तद्रव्येष्वग्रगण्यः । 'वर-
तिक्तः' इति राजनिघण्टौ ।
१५. हिङ्गुनिर्यासः (भा०) – हिङ्गु इव निर्यासोऽस्य ।
.F
Nimba ( Azadirachta indica A. Juss. ) is a popu-
lar tree the bark of which is generally preferred as
drug ( varatvaca ). Parrots gather on the tree (śuka-
priya ) and fruits are eaten by crows ( kākaphala ).