This page has not been fully proofread.

नामरूपज्ञानम् M
 
९. नागाह्वम् (अ०)–सर्पाह्वम् ।
 
१०. हेमपुष्पम् (अ०) – स्वर्णवर्णाः पुष्पकेशरा अस्य ।
 
-
 
Ghazuqirdsrm
Specific characters
 
Nagakeśaera (Mesua ferrea Linn.) is a plant
characterised by flowers with hooded petals (naga-
puspa, nāga ) and golden yellow stamens ( kāñcana-
hvaya, cāmpeya, hemapuspa ) which are prominent
and useful part (keśara) liked by elephants too
( nāgakeśara, dvipa ). The fruits are pitcher-shaped
(kumbhaphala ).
 
1916w 10 1
GURE
 
Gout
 
bae 1. Flowers — with hooded petals and golden
yellow stamens.
Fruits—pitcher-shaped. vibeTEIN ७५
 
2.
 
९४. नारिकेलः
 
नारिकेल:
 
११५
 
JalidsH
 
Nārikela कस्य
 
TRITA
bruot
 
wniverd
 
bas bied
 
१. नारिकेलः (भा० ) – क्वचित् 'नालिकेर' इति । and
२. कूर्चशीर्षक: (भा०) – कूर्चः शीर्षभागेऽस्य ।
 
३. तुङ्गः (भा० ) – अत्युच्चः ।
 
४. तृणराज: (भा० ) - तृणानां राजेव राजते इति ।
 
५. त्र्यक्षफलः (कै०) - त्र्यक्षमक्षित्रयसहितं फलमस्य ।
 
६. दाक्षिणात्यकः (ध०) – दाक्षिणात्यप्रदेशेषु प्रायो जातत्वात् ।
 
७. दृढफल: (भा० ) - दृढ़ फलमस्य ।
 
८. महाफलः (कै०) – महत् बृहदाकारं फलमस्य । काल
९. रसफलः (ध०) – रसपूर्ण फलमस्य ।