2023-02-27 20:09:44 by ambuda-bot
This page has not been fully proofread.
  
  
  
  नामरूपज्ञानम् M
  
  
  
   
  
  
  
९. नागाह्वम् (अ०)–सर्पाह्वम् ।
   
  
  
  
१०. हेमपुष्पम् (अ०) – स्वर्णवर्णाः पुष्पकेशरा अस्य ।
   
  
  
  
-
   
  
  
  
Ghazuqirdsrm
Specific characters
   
  
  
  
Nagakeśaera (Mesua ferrea Linn.) is a plant
characterised by flowers with hooded petals (naga-
puspa, nāga ) and golden yellow stamens ( kāñcana-
hvaya, cāmpeya, hemapuspa ) which are prominent
and useful part (keśara) liked by elephants too
( nāgakeśara, dvipa ). The fruits are pitcher-shaped
(kumbhaphala ).
   
  
  
  
1916w 10 1
GURE
   
  
  
  
Gout
   
  
  
  
bae 1. Flowers — with hooded petals and golden
yellow stamens.
Fruits—pitcher-shaped. vibeTEIN ७५
   
  
  
  
2.
   
  
  
  
९४. नारिकेलः
   
  
  
  
नारिकेल:
   
  
  
  
११५
   
  
  
  
JalidsH
   
  
  
  
Nārikela कस्य
   
  
  
  
TRITA
bruot
   
  
  
  
wniverd
   
  
  
  
bas bied
   
  
  
  
१. नारिकेलः (भा० ) – क्वचित् 'नालिकेर' इति । and
२. कूर्चशीर्षक: (भा०) – कूर्चः शीर्षभागेऽस्य ।
   
  
  
  
३. तुङ्गः (भा० ) – अत्युच्चः ।
   
  
  
  
४. तृणराज: (भा० ) - तृणानां राजेव राजते इति ।
   
  
  
  
५. त्र्यक्षफलः (कै०) - त्र्यक्षमक्षित्रयसहितं फलमस्य ।
   
  
  
  
६. दाक्षिणात्यकः (ध०) – दाक्षिणात्यप्रदेशेषु प्रायो जातत्वात् ।
   
  
  
  
७. दृढफल: (भा० ) - दृढ़ फलमस्य ।
   
  
  
  
८. महाफलः (कै०) – महत् बृहदाकारं फलमस्य । काल
९. रसफलः (ध०) – रसपूर्ण फलमस्य ।
   
  
  
  
  
९. नागाह्वम् (अ०)–सर्पाह्वम् ।
१०. हेमपुष्पम् (अ०) – स्वर्णवर्णाः पुष्पकेशरा अस्य ।
-
Ghazuqirdsrm
Specific characters
Nagakeśaera (Mesua ferrea Linn.) is a plant
characterised by flowers with hooded petals (naga-
puspa, nāga ) and golden yellow stamens ( kāñcana-
hvaya, cāmpeya, hemapuspa ) which are prominent
and useful part (keśara) liked by elephants too
( nāgakeśara, dvipa ). The fruits are pitcher-shaped
(kumbhaphala ).
1916w 10 1
GURE
Gout
bae 1. Flowers — with hooded petals and golden
yellow stamens.
Fruits—pitcher-shaped. vibeTEIN ७५
2.
९४. नारिकेलः
नारिकेल:
११५
JalidsH
Nārikela कस्य
TRITA
bruot
wniverd
bas bied
१. नारिकेलः (भा० ) – क्वचित् 'नालिकेर' इति । and
२. कूर्चशीर्षक: (भा०) – कूर्चः शीर्षभागेऽस्य ।
३. तुङ्गः (भा० ) – अत्युच्चः ।
४. तृणराज: (भा० ) - तृणानां राजेव राजते इति ।
५. त्र्यक्षफलः (कै०) - त्र्यक्षमक्षित्रयसहितं फलमस्य ।
६. दाक्षिणात्यकः (ध०) – दाक्षिणात्यप्रदेशेषु प्रायो जातत्वात् ।
७. दृढफल: (भा० ) - दृढ़ फलमस्य ।
८. महाफलः (कै०) – महत् बृहदाकारं फलमस्य । काल
९. रसफलः (ध०) – रसपूर्ण फलमस्य ।