2023-02-27 20:09:44 by ambuda-bot
This page has not been fully proofread.
  
  
  
  ११४
  
  
  
   
  
  
  
leaves ( sūksmapatra ), umbrella-shaped inflorescence
( chatrā, chatradhanya ) and fruits similar to those
of tumburu ( which is also called as 'nepālī dhaniya' )
having seeds like cereals ( dhanyabīja ). The plant
is commonly used in vegetable (sākayogya ) and as
an important item among spices ( vesanāgryā ). It is
also used as drug (dhenuka, vitunnaka ).
   
  
  
  
Specific characters
   
  
  
  
करिनार
   
  
  
  
Nāmarūpajñānam
   
  
  
  
1. Plant—aromatic.
   
  
  
  
2. Leaves —small.
   
  
  
  
3. Inflorescence-umbrella-shaped.
4. Fruits — similar to those of tumburu with seeds
   
  
  
  
like cereals.
   
  
  
  
5. Uses—as spices and drug.
   
  
  
  
९३. नागकेशरः
   
  
  
  
Nāgakeśara
   
  
  
  
१. नागकेशरः (भा०) – नागानां हस्तिनां प्रियः केशरोऽस्य ।
२. काञ्चनाह्वयः (भा०) –स्वर्णनामधेयः, पीतकेशरत्वात् ।
   
  
  
  
३. कुम्भफल: (नि०) – कुम्भाकारं फलमस्य ।
४. केशरः (भा०)–प्रशस्ताः केशराः सन्त्यस्य ।
   
  
  
  
५. चाम्पेयः (भा०) –चाम्पेयपुष्पसदृशकेशरः ।
६. द्विपः (प०) – हस्तिनां प्रियः ।
   
  
  
  
७. नागः (भा०) –नागाह्वः केशरः ।
   
  
  
  
६१
   
  
  
  
८. नागपुष्पः (भा०) -नागवत् सर्पफणाकाराणि पुष्पदलान्यस्य;
यथोक्तं प्रियनिघण्टौ– 'नागपुष्पः स्मृतो नागफण-
पुष्पदलो मतः' इति ।
   
  
  
  
HOME
   
  
  
  
Home
   
  
  
  
  
leaves ( sūksmapatra ), umbrella-shaped inflorescence
( chatrā, chatradhanya ) and fruits similar to those
of tumburu ( which is also called as 'nepālī dhaniya' )
having seeds like cereals ( dhanyabīja ). The plant
is commonly used in vegetable (sākayogya ) and as
an important item among spices ( vesanāgryā ). It is
also used as drug (dhenuka, vitunnaka ).
Specific characters
करिनार
Nāmarūpajñānam
1. Plant—aromatic.
2. Leaves —small.
3. Inflorescence-umbrella-shaped.
4. Fruits — similar to those of tumburu with seeds
like cereals.
5. Uses—as spices and drug.
९३. नागकेशरः
Nāgakeśara
१. नागकेशरः (भा०) – नागानां हस्तिनां प्रियः केशरोऽस्य ।
२. काञ्चनाह्वयः (भा०) –स्वर्णनामधेयः, पीतकेशरत्वात् ।
३. कुम्भफल: (नि०) – कुम्भाकारं फलमस्य ।
४. केशरः (भा०)–प्रशस्ताः केशराः सन्त्यस्य ।
५. चाम्पेयः (भा०) –चाम्पेयपुष्पसदृशकेशरः ।
६. द्विपः (प०) – हस्तिनां प्रियः ।
७. नागः (भा०) –नागाह्वः केशरः ।
६१
८. नागपुष्पः (भा०) -नागवत् सर्पफणाकाराणि पुष्पदलान्यस्य;
यथोक्तं प्रियनिघण्टौ– 'नागपुष्पः स्मृतो नागफण-
पुष्पदलो मतः' इति ।
HOME
Home