This page has been fully proofread once and needs a second look.

११३
 
नामरूपज्ञानम्
 
201
3. Uses — Flowers, the useful part, are used in
fermentation of beverages
 
and a
 
also as drug
 
rvin
in many disorders.
 
irlw anduto
Sailkbose givent
 

 
९२.<entry> धान्यकम् <entry>Dhānyaka
 
briqa me immmnogh
 

 
१. धान्यकम् (भा०) – धान्याकारफलत्वात् ।
 

२. अल्लका (ध०) - इदं क्षेत्रीयनाम प्रतीयते । हृदयदीपके मदन-

निघण्टौ चास्य निर्देशः ।
 
19. 1
 

३. कुनटी (भा० ) – कौ भूमौ नटति नृत्यतीव हरितौषधिः ।
 
-
 

४. कुस्तुम्बुरुः (भा०) — कुत्सितं तुम्बुरु तुम्बुर्वाकारं फलं, कुत्सित-

त्वं तत्तैक्ष्ण्याभावात् ।
 

५. छत्रधान्यम् (ध०) – छत्राकारपुष्पव्यूहयुक्तं धान्यम् ।

६. छत्रा (भा०) – छत्राकारपुष्पव्यूहत्वात् ।
 

७. धान्यबीजः (रा०)–धान्यवद् बीजमस्य ।
 

८. धेनुका (भा०) – धीयते इति, 'धेट् पाने' ।
 
६१
 
मार
 

९. वितुन्नकम् (भा० ) – विगतं तुन्नमस्मात्, व्याधिनाशकत्वात् ।

'वितुदति मन्दाग्निम्' इति क्षीरस्वामी ।
 

१०. वेषणाग्र्या (कै०) – वेषणेषु भोज्यसंस्कारकद्रव्येषु श्रेष्ठा ।

११. शाकयोग्यः (रा० ) – शाके प्रयुक्तः ।

१२. सुगन्धिः (रा० ) – शोभनो गन्धोऽस्य ।

१३. सूक्ष्मपत्रः (रा० ) - ह्रस्वानि पत्राण्यस्य ।

१४. हृद्यगन्धा (कै०) – हृद्यो गन्धोऽस्याः । off
 
(O)
 
(०) मा
 
S
 

Dhaānyaka (Coriandrum sativum Linn.) is an

aromatic plant ( sugandhi, hrdyagandhgā ) with small