This page has not been fully proofread.

११३
 
नामरूपज्ञानम्
 
2013. Uses — Flowers, the useful part, are used in
fermentation of beverages
 
and a
 
also as drug
 
rvin in many disorders.
 
irlw anduto
Sailkbose givent
 
९२. धान्यकम् Dhānyaka
 
briqa me immmnogh
 
१. धान्यकम् (भा०) – धान्याकारफलत्वात् ।
 
२. अल्लका (ध०) - इदं क्षेत्रीयनाम प्रतीयते । हृदयदीपके मदन-
निघण्टौ चास्य निर्देशः ।
 
19. 1
 
३. कुनटी (भा० ) – कौ भूमौ नटति नृत्यतीव हरितौषधिः ।
 
-
 
४. कुस्तुम्बुरुः (भा०) — कुत्सितं तुम्बुरु तुम्बुर्वाकारं फलं, कुत्सित-
त्वं तत्तैक्ष्ण्याभावात् ।
 
५. छत्रधान्यम् (ध०) – छत्राकारपुष्पव्यूहयुक्तं धान्यम् ।
६. छत्रा (भा०) – छत्राकारपुष्पव्यूहत्वात् ।
 
७. धान्यबीजः (रा०)–धान्यवद् बीजमस्य ।
 
८. धेनुका (भा०) – धीयते इति, 'धेट् पाने' ।
 
६१
 
मार
 
९. वितुन्नकम् (भा० ) – विगतं तुन्नमस्मात्, व्याधिनाशकत्वात् ।
'वितुदति मन्दाग्निम्' इति क्षीरस्वामी ।
 
१०. वेषणाग्र्या (कै०) – वेषणेषु भोज्यसंस्कारकद्रव्येषु श्रेष्ठा ।
११. शाकयोग्यः (रा० ) – शाके प्रयुक्तः ।
१२. सुगन्धिः (रा० ) – शोभनो गन्धोऽस्य ।
१३. सूक्ष्मपत्रः (रा० ) - ह्रस्वानि पत्राण्यस्य ।
१४. हृद्यगन्धा (कै०) – हृद्यो गन्धोऽस्याः । off
 
(O)
 
(०) मा
 
S
 
Dhanyaka (Coriandrum sativum Linn.) is an
aromatic plant ( sugandhi, hrdyagandhgā ) with small