This page has not been fully proofread.

११२
 
Nāmarūpajñānam
 
९१. धातकी
 
Dhātaki
 
१. धातकी (भा०) – दधाति तकितानि हसितानि रम्याणि पुष्पाणीति,
'तक हसने'; अथवा-दधाति रक्षति शरीरमातङ्कैरिति,
'तकि कृच्छ्रजीवने' ।
 
२. गुच्छपुष्पा (रा०) –गुच्छे पुष्पाण्यस्याः ।
 
३. धातुपुष्पी (भा०) – धातुः गैरिकं, तद्वर्णानि पुष्पाण्यस्याः ।
४. पार्वतीया (ध०) – पार्वत्यप्रदेशे जाता ।
 
५. बहुपुष्पिका (रा०) – बहूनि पुष्पाण्यस्याः ।
६. मदहेतुः (अ०)–मदेऽमिषवे हेतुः निमित्तम् ।
 
७. मद्यवासिनी (ध०) - मद्यं वासयितु शीलमस्याः ।
 
-
 
८. वह्निपुष्पा (ध०) – वह्निज्वालेव रक्तवर्णानि पुष्पाण्यस्याः ।
९. सीधुपुष्पी (कै०) – सीधौ मद्ये प्रयुक्तानि पुष्पाण्यस्याः ।
१०. सुभिक्षा (नि०) –बाहुल्येनोपलम्यमाना ।
 
Dhātaki ( Woodfordia fruticosa Kurz. ) grows
abundantly ( suhbhiksā ) in hills ( pārvatīyā ). It bears
flowers profusely (bahupuspika) in bunches (guccha-
puspā) and of fire-red colour ( dhātupuspi, vahni-
puspā ) ( and as such it is known as fire-flame bush ).
The flowers are used in fermentation of alcoholic
beverages ( madahetu, madyavasini, sidhupuspī ) and
also used as drug in many disorders ( dhātakī ).
 
Specific characters
 
1. Habitat-Hilly region.
 
2. Flowers-firey red, in bunches.
 
HE