This page has been fully proofread once and needs a second look.


८८. <entry>धन्वनः<entry> Dhanvana
 
१. धन्वनः(भा०) - धनुरुपयोगिवृक्षः, धन्वा जांगलो देशः,
तज्जातो वा ।

२. गोत्रवृक्षः (भा०) –गां भूमिं त्रायते इति गोत्रः, गोत्रश्चासौ वृक्ष-
श्चेति; पार्वत्यवृक्षो वा ।

३. तेजन: (भा०) – तेजयति शरे गतिं लातीति ।

४. धनुर्वृक्षः (भा०) –धनुषो निर्माणार्थं प्रयुक्तो वृक्षः, दृढत्वान्नाम्य-
त्वाच्च शाखानाम् ।

५. धन्वङ्गः (भा०) –धन्वं धनुः, तद् गच्छत्यङ्गत्वेनेति ।

६. धर्मणः (प०)– ध्रियते शरीरमिति, 'धृङ्' अवस्थाने; अथवा
हिनस्ति शत्रून्, 'धृङ् अवध्वंसने' ।

७. पिच्छिलत्वक् (प०)– पिच्छिला त्वगस्येति। राजनिघण्टुः
'पिच्छिलः' इति पठति ।

८. महाबलः (रा०) – बलवान् वृक्षः ।

९. रक्तकुसुमः (रा०) – रक्ताभं कुसुममस्य ।
 
old

१०. रुजाहरः (कै०)–रुजां हरतीति; अन्यत्र 'रुजासहः' इति पाठः
तत्र 'रुजां सहतीति, दृढत्वात् ।

११. सारवृक्षः (कै०)–सारवान् दृढो द्रुमः ।

१२. स्वादुफल: (नि०) – स्वादूनि फलान्यस्य । pitA A
 

 
bur

 
Dhanvana ( Grewia tiliaefolia Vahl. ) is a big
tree found in forests ( dhanvana ) branches of which,
because of firmness and elasticity, are used for mak-
ing bow ( dhanurvrksa, dhavanga ). The tree itself is
very firm and strong (mahaābala, sāravrksa, dhar-