This page has not been fully proofread.


८८. धन्वनः Dhanvana
 
०८
 
Nāmarūpajñānam
 
Dhanvana
 
. धन्वनः(भा०) - धनुरुपयोगिवृक्षः, धन्वा जांगलो देशः,

तज्जातो वा ।
 
८८. धन्वनः
 
A
 
Bitc
 
१. धन्वनः
 

 
२. गोत्रवृक्षः (भा०) –गां भूमिं त्रायते इति गोत्रः, गोत्रश्चासौ वृक्ष-

श्चेति; पार्वत्यवृक्षो वा ।
 

 
३. तेजन: (भा०) – तेजयति शरे गतिं लातीति ।
 

 
४. धनुर्वृक्षः (भा०) –धनुषो निर्माणार्थं प्रयुक्तो वृक्षः, दृढत्वान्नाम्य-

त्वाच्च शाखानाम् ।
 

 
५. धन्वङ्गः (भा०) –धन्वं धनुः, तद् गच्छत्यङ्गत्वेनेति ।
 

 
६. धर्मणः (प०)– ध्रियते शरीरमिति, 'धृङ्' अवस्थाने; अथवा

हिनस्ति शत्रून्, 'धृङ् अवध्वंसने' ।
 

 
७. पिच्छिलत्वक् (प०)– पिच्छिला त्वगस्येति। राजनिघण्टुः

'पिच्छिलः' इति पठति ।
 

 
८. महाबलः (रा०) – बलवान् वृक्षः ।
 

 
९. रक्तकुसुमः (रा०) – रक्ताभं कुसुममस्य ।
 

 
old

१०. रुजाहरः (कै०)–रुजां हरतीति; अन्यत्र 'रुजासहः' इति पाठः

तत्र 'रुजां सहतीति, दृढत्वात् ।
 

 
११. सारवृक्षः (कै०)–सारवान् दृढो द्रुमः ।
 

 
१२. स्वादुफल: (नि०) – स्वादूनि फलान्यस्य । pitA A
 

 

 

 
bur
 

 
Dhanvana ( Grewia tiliaefolia Vahl. ) is a big

tree found in forests ( dhanvana ) branches of which,

because of firmness and elasticity, are used for mak-

ing bow ( dhanurvrksa, dhavanga ). The tree itself is

very firm and strong (mahabala, sāravrksa, dhar-