This page has been fully proofread once and needs a second look.

१०६
 
N
paring wine (hārahūrā). It promarūpajñānam
 
paring wine (hārahūrā). It prom
otes body (brmhanṛṃhaṇī)

and allays fatigue ( śramāpahā) and consumption

( yaksmaghnī )
 
TREET
 

 
Specific characters
 

 
1. Habitat—high altitude in Northern region.

2. Fruits – regarded as the best ones, shaped like

cow's teat, soft, sweet and full of juice used

for preparing wine.
 

3. Actions— promotes body-weight, allays fa-

tigue and consumption.
 

 
८७. <entry>धत्तूर: </entry> Dhattüra
 
ūra
 
१. धत्तूर: (भा०) –धयति शोषयति धातूनिति, 'धेट् पाने' ।
 

२. उन्मत्तः (भा०) – उन्मत्तयति ।
 

३. कण्टफलः (रा०) – कण्टकितं फलमस्य ।
 

४. कनकाह्वयः (भा०) - पीतवर्णबीजत्वात् ।
 

५. खर्जूघ्नः (रा०) –खर्जू कण्डूं हन्तीति ।

६. घण्टापुष्पः (नि०) -घण्टाकृति पुष्पमस्य ।
 

७. तलफलः (नि०) - तले अधोलम्बितानि फलान्यस्य ।
 

८. त्रिपुष्पः (अ०) – त्रीणि पुष्पानि संभूय जायन्तेऽस्य ।

९. धुत्तुरः (नि०) – धुनोति शरीरं मनश्चेति ।

१०. धूर्त: (भा०) –धूर्वति हिनस्ति धातूनिति, 'धुर्वी हिंसायाम्'; धूर्तैः

सेव्यमानः प्रयोज्यश्च ।