This page has not been fully proofread.

१०६
 
Nāmarūpajñānam
 
paring wine (hārahūrā). It promotes body (brmhanī)
and allays fatigue ( śramāpahā) and consumption
( yaksmaghnī )
 
TREET
 
Specific characters
 
1. Habitat—high altitude in Northern region.
2. Fruits – regarded as the best ones, shaped like
cow's teat, soft, sweet and full of juice used
for preparing wine.
 
3. Actions— promotes body-weight, allays fa-
tigue and consumption.
 
८७. धत्तूर: Dhattüra
 
१. धत्तूर: (भा०) –धयति शोषयति धातूनिति, 'धेट् पाने' ।
 
२. उन्मत्तः (भा०) – उन्मत्तयति ।
 
३. कण्टफलः (रा०) – कण्टकितं फलमस्य ।
 
४. कनकाह्वयः (भा०) - पीतवर्णबीजत्वात् ।
 
५. खर्जूघ्नः (रा०) –खर्जू कण्डूं हन्तीति ।
६. घण्टापुष्पः (नि०) -घण्टाकृति पुष्पमस्य ।
 
७. तलफलः (नि०) - तले अधोलम्बितानि फलान्यस्य ।
 
८. त्रिपुष्पः (अ०) – त्रीणि पुष्पानि संभूय जायन्तेऽस्य ।
९. धुत्तुरः (नि०) – धुनोति शरीरं मनश्चेति ।
१०. धूर्त: (भा०) –धूर्वति हिनस्ति धातूनिति, 'धुर्वी हिंसायाम्'; धूर्तैः
सेव्यमानः प्रयोज्यश्च ।