This page has been fully proofread once and needs a second look.

पुरोवाक्
 

 
नामरूपज्ञानं नाम द्रव्यगुणशास्त्रस्य नवोद्घाटितमङ्गं येनौषधीनां

नामरूपे ज्ञायेते । चरकसंहितायां प्रागेव नामरूपज्ञानस्य महत्त्वं प्रति-

पादितम्, यथा— 'योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते' इति, 'औषधं

ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः' इति च । एतेनौषधिविज्ञानस्य मुख्यं

विभागद्वयं कृतम्–१. नामरूपज्ञानम् ( परिचयविज्ञानम् ), २. गुण-

कर्मज्ञानपुरःसरं प्रयोगज्ञानञ्चेति । पूर्वं द्रव्याणां परिचयो नामरूपज्ञानेन,

ततस्तेषां गुणकर्मज्ञानमन्ततश्च प्रयोगज्ञानमित्येष क्रमः । द्रव्यज्ञानस्य

प्रारम्भो नामरूपज्ञानाद् भवति, परिणतिश्च तत्प्रयोगे यतः प्रयोगावधिको

ह्यायुर्वेदः स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनञ्चेति प्रयोजन-

द्वयसिद्धयर्थं वरीवर्त्ति ।
 

 
'नामरूपज्ञानम्' इति पदं त्रिधा व्युत्पाद्यते-

१. नाम च रूपञ्च, ते ज्ञायेतेऽनेनेति ।
 

 
२. नामभी रूपं ज्ञायतेऽनेनेति । अत्राभिधानं नाम रूपञ्चाभिधेयं,

तयोर्वाच्यवाचकसंबन्धो लक्ष्यलक्षणसंबन्धो वा, यथोक्तं राज-

निघण्टौ– 'आचक्ष्महे लक्षणलक्ष्यधारकं नामोच्चयं सर्वरुजा-

पहारकम्' इति ।
 

 
३. नामरूपयोः सामञ्जस्यं ज्ञायतेऽनेनेति । ग्रन्थेऽस्मिन् द्वितीयां

व्युत्पत्तिमाधृत्य नाम्नां पर्यायसहितानां निरुत्तक्त्त्यौषधीनां स्वरूपं

निरूपितम् । इह नामशब्देन मुख्यनाम पर्यायाश्च गृहीताः, रूपं

तावत् स्वरूपमाकृतिः प्रकृतिश्च गुणधर्मात्मिका ।
 

 
प्राक्काले ओषधिवनस्पतयः सन्निकर्षादतीव परिचिता आसन्,

अतस्तेषां विवरणं नापेक्षितमासीत्, तद्विहाय पर्यायमुखेन संक्षेपत एव

· सङ्केतो विहितः । तैः पर्यायैः द्रव्याणामाकृतेः प्रकृतेश्च ज्ञानं भवति ।