This page has not been fully proofread.

१००
 
Nāmarūpajñānam
 
4. Root—like elephant's tusk.

5. Action —purgative.
 

 
८२. <entry>दाडिमः
 
</entry>dima
 

 
१. दाडिमः (भा० ) - दाल्यते विदार्यते रसावाप्त्यर्थमिति, 'दल

विदारणे' ।
 

२. करकः (भा०) – कृणोति हिनस्ति रोगानिति, 'कृञ् हिंसायाम्';

किरति विक्षिपति बीजानि वा, 'कृ विक्षेपे' ।
 

३. कुट्टिम: (ध०) – कुट्टते द्दिद्यते इति, 'कुट्ट छेदने' ।

४. दन्तबीज: (भा०) – दन्तसदृशानि बीजान्यस्य ।
 

५. पथ्यकारी (सो०) – हितकरः ।
 

६. फलषाडव: (धं०) –फलरूपः षाडवः मधुराम्लकल्पः ।

७. मणिबीजः (सो०) –मणिः स्फटिकः माणिक्यं वा, तद्वद् बीजा-

न्यस्य ।
 

८. रक्तबीज: (ध०) – रक्तवर्णानि बीजान्यस्य ।
 

९. रसालकः (सो०) –रसपूर्णः ।
 

१०. लोहितपुष्पक: (भा०) – लोहितं रक्तवर्णं पुष्पमस्य ।
 

११. वल्कफलः (रा०) – वल्कलावृतं फलमस्य ।
 

१२. वृत्तफलः (रा०) – वृत्तं फलमस्य ।
 

१३. शुकेष्टम् (अ०) –शुकानां प्रियम् ।

१४. स्वाद्वम्लम् (ध०)–मधुरमम्लञ्च रसे ।
 

 
Dadima ( Pumica granatum Linn ) is a plant

with red flowers ( lohitapuspaka ). Fruits are round